गारणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गारणीयः
गारणीयौ
गारणीयाः
सम्बोधन
गारणीय
गारणीयौ
गारणीयाः
द्वितीया
गारणीयम्
गारणीयौ
गारणीयान्
तृतीया
गारणीयेन
गारणीयाभ्याम्
गारणीयैः
चतुर्थी
गारणीयाय
गारणीयाभ्याम्
गारणीयेभ्यः
पञ्चमी
गारणीयात् / गारणीयाद्
गारणीयाभ्याम्
गारणीयेभ्यः
षष्ठी
गारणीयस्य
गारणीययोः
गारणीयानाम्
सप्तमी
गारणीये
गारणीययोः
गारणीयेषु
 
एक
द्वि
बहु
प्रथमा
गारणीयः
गारणीयौ
गारणीयाः
सम्बोधन
गारणीय
गारणीयौ
गारणीयाः
द्वितीया
गारणीयम्
गारणीयौ
गारणीयान्
तृतीया
गारणीयेन
गारणीयाभ्याम्
गारणीयैः
चतुर्थी
गारणीयाय
गारणीयाभ्याम्
गारणीयेभ्यः
पञ्चमी
गारणीयात् / गारणीयाद्
गारणीयाभ्याम्
गारणीयेभ्यः
षष्ठी
गारणीयस्य
गारणीययोः
गारणीयानाम्
सप्तमी
गारणीये
गारणीययोः
गारणीयेषु


अन्याः