गायत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गायत् / गायद्
गायन्ती
गायन्ति
सम्बोधन
गायत् / गायद्
गायन्ती
गायन्ति
द्वितीया
गायत् / गायद्
गायन्ती
गायन्ति
तृतीया
गायता
गायद्भ्याम्
गायद्भिः
चतुर्थी
गायते
गायद्भ्याम्
गायद्भ्यः
पञ्चमी
गायतः
गायद्भ्याम्
गायद्भ्यः
षष्ठी
गायतः
गायतोः
गायताम्
सप्तमी
गायति
गायतोः
गायत्सु
 
एक
द्वि
बहु
प्रथमा
गायत् / गायद्
गायन्ती
गायन्ति
सम्बोधन
गायत् / गायद्
गायन्ती
गायन्ति
द्वितीया
गायत् / गायद्
गायन्ती
गायन्ति
तृतीया
गायता
गायद्भ्याम्
गायद्भिः
चतुर्थी
गायते
गायद्भ्याम्
गायद्भ्यः
पञ्चमी
गायतः
गायद्भ्याम्
गायद्भ्यः
षष्ठी
गायतः
गायतोः
गायताम्
सप्तमी
गायति
गायतोः
गायत्सु


अन्याः