गाध् + णिच् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गाध्यते
गाध्येते
गाध्यन्ते
मध्यम
गाध्यसे
गाध्येथे
गाध्यध्वे
उत्तम
गाध्ये
गाध्यावहे
गाध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूवे / गाधयांबभूवे / गाधयामाहे
गाधयाञ्चक्राते / गाधयांचक्राते / गाधयाम्बभूवाते / गाधयांबभूवाते / गाधयामासाते
गाधयाञ्चक्रिरे / गाधयांचक्रिरे / गाधयाम्बभूविरे / गाधयांबभूविरे / गाधयामासिरे
मध्यम
गाधयाञ्चकृषे / गाधयांचकृषे / गाधयाम्बभूविषे / गाधयांबभूविषे / गाधयामासिषे
गाधयाञ्चक्राथे / गाधयांचक्राथे / गाधयाम्बभूवाथे / गाधयांबभूवाथे / गाधयामासाथे
गाधयाञ्चकृढ्वे / गाधयांचकृढ्वे / गाधयाम्बभूविध्वे / गाधयांबभूविध्वे / गाधयाम्बभूविढ्वे / गाधयांबभूविढ्वे / गाधयामासिध्वे
उत्तम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूवे / गाधयांबभूवे / गाधयामाहे
गाधयाञ्चकृवहे / गाधयांचकृवहे / गाधयाम्बभूविवहे / गाधयांबभूविवहे / गाधयामासिवहे
गाधयाञ्चकृमहे / गाधयांचकृमहे / गाधयाम्बभूविमहे / गाधयांबभूविमहे / गाधयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गाधिता / गाधयिता
गाधितारौ / गाधयितारौ
गाधितारः / गाधयितारः
मध्यम
गाधितासे / गाधयितासे
गाधितासाथे / गाधयितासाथे
गाधिताध्वे / गाधयिताध्वे
उत्तम
गाधिताहे / गाधयिताहे
गाधितास्वहे / गाधयितास्वहे
गाधितास्महे / गाधयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गाधिष्यते / गाधयिष्यते
गाधिष्येते / गाधयिष्येते
गाधिष्यन्ते / गाधयिष्यन्ते
मध्यम
गाधिष्यसे / गाधयिष्यसे
गाधिष्येथे / गाधयिष्येथे
गाधिष्यध्वे / गाधयिष्यध्वे
उत्तम
गाधिष्ये / गाधयिष्ये
गाधिष्यावहे / गाधयिष्यावहे
गाधिष्यामहे / गाधयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गाध्यताम्
गाध्येताम्
गाध्यन्ताम्
मध्यम
गाध्यस्व
गाध्येथाम्
गाध्यध्वम्
उत्तम
गाध्यै
गाध्यावहै
गाध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगाध्यत
अगाध्येताम्
अगाध्यन्त
मध्यम
अगाध्यथाः
अगाध्येथाम्
अगाध्यध्वम्
उत्तम
अगाध्ये
अगाध्यावहि
अगाध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गाध्येत
गाध्येयाताम्
गाध्येरन्
मध्यम
गाध्येथाः
गाध्येयाथाम्
गाध्येध्वम्
उत्तम
गाध्येय
गाध्येवहि
गाध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गाधिषीष्ट / गाधयिषीष्ट
गाधिषीयास्ताम् / गाधयिषीयास्ताम्
गाधिषीरन् / गाधयिषीरन्
मध्यम
गाधिषीष्ठाः / गाधयिषीष्ठाः
गाधिषीयास्थाम् / गाधयिषीयास्थाम्
गाधिषीध्वम् / गाधयिषीढ्वम् / गाधयिषीध्वम्
उत्तम
गाधिषीय / गाधयिषीय
गाधिषीवहि / गाधयिषीवहि
गाधिषीमहि / गाधयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगाधि
अगाधिषाताम् / अगाधयिषाताम्
अगाधिषत / अगाधयिषत
मध्यम
अगाधिष्ठाः / अगाधयिष्ठाः
अगाधिषाथाम् / अगाधयिषाथाम्
अगाधिढ्वम् / अगाधयिढ्वम् / अगाधयिध्वम्
उत्तम
अगाधिषि / अगाधयिषि
अगाधिष्वहि / अगाधयिष्वहि
अगाधिष्महि / अगाधयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगाधिष्यत / अगाधयिष्यत
अगाधिष्येताम् / अगाधयिष्येताम्
अगाधिष्यन्त / अगाधयिष्यन्त
मध्यम
अगाधिष्यथाः / अगाधयिष्यथाः
अगाधिष्येथाम् / अगाधयिष्येथाम्
अगाधिष्यध्वम् / अगाधयिष्यध्वम्
उत्तम
अगाधिष्ये / अगाधयिष्ये
अगाधिष्यावहि / अगाधयिष्यावहि
अगाधिष्यामहि / अगाधयिष्यामहि