गाध् + णिच् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गाधयति
गाधयतः
गाधयन्ति
मध्यम
गाधयसि
गाधयथः
गाधयथ
उत्तम
गाधयामि
गाधयावः
गाधयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाधयते
गाधयेते
गाधयन्ते
मध्यम
गाधयसे
गाधयेथे
गाधयध्वे
उत्तम
गाधये
गाधयावहे
गाधयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गाधयाञ्चकार / गाधयांचकार / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्रतुः / गाधयांचक्रतुः / गाधयाम्बभूवतुः / गाधयांबभूवतुः / गाधयामासतुः
गाधयाञ्चक्रुः / गाधयांचक्रुः / गाधयाम्बभूवुः / गाधयांबभूवुः / गाधयामासुः
मध्यम
गाधयाञ्चकर्थ / गाधयांचकर्थ / गाधयाम्बभूविथ / गाधयांबभूविथ / गाधयामासिथ
गाधयाञ्चक्रथुः / गाधयांचक्रथुः / गाधयाम्बभूवथुः / गाधयांबभूवथुः / गाधयामासथुः
गाधयाञ्चक्र / गाधयांचक्र / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
उत्तम
गाधयाञ्चकर / गाधयांचकर / गाधयाञ्चकार / गाधयांचकार / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चकृव / गाधयांचकृव / गाधयाम्बभूविव / गाधयांबभूविव / गाधयामासिव
गाधयाञ्चकृम / गाधयांचकृम / गाधयाम्बभूविम / गाधयांबभूविम / गाधयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्राते / गाधयांचक्राते / गाधयाम्बभूवतुः / गाधयांबभूवतुः / गाधयामासतुः
गाधयाञ्चक्रिरे / गाधयांचक्रिरे / गाधयाम्बभूवुः / गाधयांबभूवुः / गाधयामासुः
मध्यम
गाधयाञ्चकृषे / गाधयांचकृषे / गाधयाम्बभूविथ / गाधयांबभूविथ / गाधयामासिथ
गाधयाञ्चक्राथे / गाधयांचक्राथे / गाधयाम्बभूवथुः / गाधयांबभूवथुः / गाधयामासथुः
गाधयाञ्चकृढ्वे / गाधयांचकृढ्वे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
उत्तम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चकृवहे / गाधयांचकृवहे / गाधयाम्बभूविव / गाधयांबभूविव / गाधयामासिव
गाधयाञ्चकृमहे / गाधयांचकृमहे / गाधयाम्बभूविम / गाधयांबभूविम / गाधयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गाधयिता
गाधयितारौ
गाधयितारः
मध्यम
गाधयितासि
गाधयितास्थः
गाधयितास्थ
उत्तम
गाधयितास्मि
गाधयितास्वः
गाधयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाधयिता
गाधयितारौ
गाधयितारः
मध्यम
गाधयितासे
गाधयितासाथे
गाधयिताध्वे
उत्तम
गाधयिताहे
गाधयितास्वहे
गाधयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गाधयिष्यति
गाधयिष्यतः
गाधयिष्यन्ति
मध्यम
गाधयिष्यसि
गाधयिष्यथः
गाधयिष्यथ
उत्तम
गाधयिष्यामि
गाधयिष्यावः
गाधयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाधयिष्यते
गाधयिष्येते
गाधयिष्यन्ते
मध्यम
गाधयिष्यसे
गाधयिष्येथे
गाधयिष्यध्वे
उत्तम
गाधयिष्ये
गाधयिष्यावहे
गाधयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गाधयतात् / गाधयताद् / गाधयतु
गाधयताम्
गाधयन्तु
मध्यम
गाधयतात् / गाधयताद् / गाधय
गाधयतम्
गाधयत
उत्तम
गाधयानि
गाधयाव
गाधयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाधयताम्
गाधयेताम्
गाधयन्ताम्
मध्यम
गाधयस्व
गाधयेथाम्
गाधयध्वम्
उत्तम
गाधयै
गाधयावहै
गाधयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगाधयत् / अगाधयद्
अगाधयताम्
अगाधयन्
मध्यम
अगाधयः
अगाधयतम्
अगाधयत
उत्तम
अगाधयम्
अगाधयाव
अगाधयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगाधयत
अगाधयेताम्
अगाधयन्त
मध्यम
अगाधयथाः
अगाधयेथाम्
अगाधयध्वम्
उत्तम
अगाधये
अगाधयावहि
अगाधयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गाधयेत् / गाधयेद्
गाधयेताम्
गाधयेयुः
मध्यम
गाधयेः
गाधयेतम्
गाधयेत
उत्तम
गाधयेयम्
गाधयेव
गाधयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाधयेत
गाधयेयाताम्
गाधयेरन्
मध्यम
गाधयेथाः
गाधयेयाथाम्
गाधयेध्वम्
उत्तम
गाधयेय
गाधयेवहि
गाधयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गाध्यात् / गाध्याद्
गाध्यास्ताम्
गाध्यासुः
मध्यम
गाध्याः
गाध्यास्तम्
गाध्यास्त
उत्तम
गाध्यासम्
गाध्यास्व
गाध्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाधयिषीष्ट
गाधयिषीयास्ताम्
गाधयिषीरन्
मध्यम
गाधयिषीष्ठाः
गाधयिषीयास्थाम्
गाधयिषीढ्वम् / गाधयिषीध्वम्
उत्तम
गाधयिषीय
गाधयिषीवहि
गाधयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजीगधत् / अजीगधद्
अजीगधताम्
अजीगधन्
मध्यम
अजीगधः
अजीगधतम्
अजीगधत
उत्तम
अजीगधम्
अजीगधाव
अजीगधाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजीगधत
अजीगधेताम्
अजीगधन्त
मध्यम
अजीगधथाः
अजीगधेथाम्
अजीगधध्वम्
उत्तम
अजीगधे
अजीगधावहि
अजीगधामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगाधयिष्यत् / अगाधयिष्यद्
अगाधयिष्यताम्
अगाधयिष्यन्
मध्यम
अगाधयिष्यः
अगाधयिष्यतम्
अगाधयिष्यत
उत्तम
अगाधयिष्यम्
अगाधयिष्याव
अगाधयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगाधयिष्यत
अगाधयिष्येताम्
अगाधयिष्यन्त
मध्यम
अगाधयिष्यथाः
अगाधयिष्येथाम्
अगाधयिष्यध्वम्
उत्तम
अगाधयिष्ये
अगाधयिष्यावहि
अगाधयिष्यामहि