गाधितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाधितवत् / गाधितवद्
गाधितवती
गाधितवन्ति
सम्बोधन
गाधितवत् / गाधितवद्
गाधितवती
गाधितवन्ति
द्वितीया
गाधितवत् / गाधितवद्
गाधितवती
गाधितवन्ति
तृतीया
गाधितवता
गाधितवद्भ्याम्
गाधितवद्भिः
चतुर्थी
गाधितवते
गाधितवद्भ्याम्
गाधितवद्भ्यः
पञ्चमी
गाधितवतः
गाधितवद्भ्याम्
गाधितवद्भ्यः
षष्ठी
गाधितवतः
गाधितवतोः
गाधितवताम्
सप्तमी
गाधितवति
गाधितवतोः
गाधितवत्सु
 
एक
द्वि
बहु
प्रथमा
गाधितवत् / गाधितवद्
गाधितवती
गाधितवन्ति
सम्बोधन
गाधितवत् / गाधितवद्
गाधितवती
गाधितवन्ति
द्वितीया
गाधितवत् / गाधितवद्
गाधितवती
गाधितवन्ति
तृतीया
गाधितवता
गाधितवद्भ्याम्
गाधितवद्भिः
चतुर्थी
गाधितवते
गाधितवद्भ्याम्
गाधितवद्भ्यः
पञ्चमी
गाधितवतः
गाधितवद्भ्याम्
गाधितवद्भ्यः
षष्ठी
गाधितवतः
गाधितवतोः
गाधितवताम्
सप्तमी
गाधितवति
गाधितवतोः
गाधितवत्सु


अन्याः