गाढवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाढवत् / गाढवद्
गाढवती
गाढवन्ति
सम्बोधन
गाढवत् / गाढवद्
गाढवती
गाढवन्ति
द्वितीया
गाढवत् / गाढवद्
गाढवती
गाढवन्ति
तृतीया
गाढवता
गाढवद्भ्याम्
गाढवद्भिः
चतुर्थी
गाढवते
गाढवद्भ्याम्
गाढवद्भ्यः
पञ्चमी
गाढवतः
गाढवद्भ्याम्
गाढवद्भ्यः
षष्ठी
गाढवतः
गाढवतोः
गाढवताम्
सप्तमी
गाढवति
गाढवतोः
गाढवत्सु
 
एक
द्वि
बहु
प्रथमा
गाढवत् / गाढवद्
गाढवती
गाढवन्ति
सम्बोधन
गाढवत् / गाढवद्
गाढवती
गाढवन्ति
द्वितीया
गाढवत् / गाढवद्
गाढवती
गाढवन्ति
तृतीया
गाढवता
गाढवद्भ्याम्
गाढवद्भिः
चतुर्थी
गाढवते
गाढवद्भ्याम्
गाढवद्भ्यः
पञ्चमी
गाढवतः
गाढवद्भ्याम्
गाढवद्भ्यः
षष्ठी
गाढवतः
गाढवतोः
गाढवताम्
सप्तमी
गाढवति
गाढवतोः
गाढवत्सु


अन्याः