गाजितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाजितवत् / गाजितवद्
गाजितवती
गाजितवन्ति
सम्बोधन
गाजितवत् / गाजितवद्
गाजितवती
गाजितवन्ति
द्वितीया
गाजितवत् / गाजितवद्
गाजितवती
गाजितवन्ति
तृतीया
गाजितवता
गाजितवद्भ्याम्
गाजितवद्भिः
चतुर्थी
गाजितवते
गाजितवद्भ्याम्
गाजितवद्भ्यः
पञ्चमी
गाजितवतः
गाजितवद्भ्याम्
गाजितवद्भ्यः
षष्ठी
गाजितवतः
गाजितवतोः
गाजितवताम्
सप्तमी
गाजितवति
गाजितवतोः
गाजितवत्सु
 
एक
द्वि
बहु
प्रथमा
गाजितवत् / गाजितवद्
गाजितवती
गाजितवन्ति
सम्बोधन
गाजितवत् / गाजितवद्
गाजितवती
गाजितवन्ति
द्वितीया
गाजितवत् / गाजितवद्
गाजितवती
गाजितवन्ति
तृतीया
गाजितवता
गाजितवद्भ्याम्
गाजितवद्भिः
चतुर्थी
गाजितवते
गाजितवद्भ्याम्
गाजितवद्भ्यः
पञ्चमी
गाजितवतः
गाजितवद्भ्याम्
गाजितवद्भ्यः
षष्ठी
गाजितवतः
गाजितवतोः
गाजितवताम्
सप्तमी
गाजितवति
गाजितवतोः
गाजितवत्सु


अन्याः