गाजयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाजयत् / गाजयद्
गाजयन्ती
गाजयन्ति
सम्बोधन
गाजयत् / गाजयद्
गाजयन्ती
गाजयन्ति
द्वितीया
गाजयत् / गाजयद्
गाजयन्ती
गाजयन्ति
तृतीया
गाजयता
गाजयद्भ्याम्
गाजयद्भिः
चतुर्थी
गाजयते
गाजयद्भ्याम्
गाजयद्भ्यः
पञ्चमी
गाजयतः
गाजयद्भ्याम्
गाजयद्भ्यः
षष्ठी
गाजयतः
गाजयतोः
गाजयताम्
सप्तमी
गाजयति
गाजयतोः
गाजयत्सु
 
एक
द्वि
बहु
प्रथमा
गाजयत् / गाजयद्
गाजयन्ती
गाजयन्ति
सम्बोधन
गाजयत् / गाजयद्
गाजयन्ती
गाजयन्ति
द्वितीया
गाजयत् / गाजयद्
गाजयन्ती
गाजयन्ति
तृतीया
गाजयता
गाजयद्भ्याम्
गाजयद्भिः
चतुर्थी
गाजयते
गाजयद्भ्याम्
गाजयद्भ्यः
पञ्चमी
गाजयतः
गाजयद्भ्याम्
गाजयद्भ्यः
षष्ठी
गाजयतः
गाजयतोः
गाजयताम्
सप्तमी
गाजयति
गाजयतोः
गाजयत्सु


अन्याः