गवेषितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गवेषितवत् / गवेषितवद्
गवेषितवती
गवेषितवन्ति
सम्बोधन
गवेषितवत् / गवेषितवद्
गवेषितवती
गवेषितवन्ति
द्वितीया
गवेषितवत् / गवेषितवद्
गवेषितवती
गवेषितवन्ति
तृतीया
गवेषितवता
गवेषितवद्भ्याम्
गवेषितवद्भिः
चतुर्थी
गवेषितवते
गवेषितवद्भ्याम्
गवेषितवद्भ्यः
पञ्चमी
गवेषितवतः
गवेषितवद्भ्याम्
गवेषितवद्भ्यः
षष्ठी
गवेषितवतः
गवेषितवतोः
गवेषितवताम्
सप्तमी
गवेषितवति
गवेषितवतोः
गवेषितवत्सु
 
एक
द्वि
बहु
प्रथमा
गवेषितवत् / गवेषितवद्
गवेषितवती
गवेषितवन्ति
सम्बोधन
गवेषितवत् / गवेषितवद्
गवेषितवती
गवेषितवन्ति
द्वितीया
गवेषितवत् / गवेषितवद्
गवेषितवती
गवेषितवन्ति
तृतीया
गवेषितवता
गवेषितवद्भ्याम्
गवेषितवद्भिः
चतुर्थी
गवेषितवते
गवेषितवद्भ्याम्
गवेषितवद्भ्यः
पञ्चमी
गवेषितवतः
गवेषितवद्भ्याम्
गवेषितवद्भ्यः
षष्ठी
गवेषितवतः
गवेषितवतोः
गवेषितवताम्
सप्तमी
गवेषितवति
गवेषितवतोः
गवेषितवत्सु


अन्याः