गवेषयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गवेषयत् / गवेषयद्
गवेषयन्ती
गवेषयन्ति
सम्बोधन
गवेषयत् / गवेषयद्
गवेषयन्ती
गवेषयन्ति
द्वितीया
गवेषयत् / गवेषयद्
गवेषयन्ती
गवेषयन्ति
तृतीया
गवेषयता
गवेषयद्भ्याम्
गवेषयद्भिः
चतुर्थी
गवेषयते
गवेषयद्भ्याम्
गवेषयद्भ्यः
पञ्चमी
गवेषयतः
गवेषयद्भ्याम्
गवेषयद्भ्यः
षष्ठी
गवेषयतः
गवेषयतोः
गवेषयताम्
सप्तमी
गवेषयति
गवेषयतोः
गवेषयत्सु
 
एक
द्वि
बहु
प्रथमा
गवेषयत् / गवेषयद्
गवेषयन्ती
गवेषयन्ति
सम्बोधन
गवेषयत् / गवेषयद्
गवेषयन्ती
गवेषयन्ति
द्वितीया
गवेषयत् / गवेषयद्
गवेषयन्ती
गवेषयन्ति
तृतीया
गवेषयता
गवेषयद्भ्याम्
गवेषयद्भिः
चतुर्थी
गवेषयते
गवेषयद्भ्याम्
गवेषयद्भ्यः
पञ्चमी
गवेषयतः
गवेषयद्भ्याम्
गवेषयद्भ्यः
षष्ठी
गवेषयतः
गवेषयतोः
गवेषयताम्
सप्तमी
गवेषयति
गवेषयतोः
गवेषयत्सु


अन्याः