गल्हितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्हितवत् / गल्हितवद्
गल्हितवती
गल्हितवन्ति
सम्बोधन
गल्हितवत् / गल्हितवद्
गल्हितवती
गल्हितवन्ति
द्वितीया
गल्हितवत् / गल्हितवद्
गल्हितवती
गल्हितवन्ति
तृतीया
गल्हितवता
गल्हितवद्भ्याम्
गल्हितवद्भिः
चतुर्थी
गल्हितवते
गल्हितवद्भ्याम्
गल्हितवद्भ्यः
पञ्चमी
गल्हितवतः
गल्हितवद्भ्याम्
गल्हितवद्भ्यः
षष्ठी
गल्हितवतः
गल्हितवतोः
गल्हितवताम्
सप्तमी
गल्हितवति
गल्हितवतोः
गल्हितवत्सु
 
एक
द्वि
बहु
प्रथमा
गल्हितवत् / गल्हितवद्
गल्हितवती
गल्हितवन्ति
सम्बोधन
गल्हितवत् / गल्हितवद्
गल्हितवती
गल्हितवन्ति
द्वितीया
गल्हितवत् / गल्हितवद्
गल्हितवती
गल्हितवन्ति
तृतीया
गल्हितवता
गल्हितवद्भ्याम्
गल्हितवद्भिः
चतुर्थी
गल्हितवते
गल्हितवद्भ्याम्
गल्हितवद्भ्यः
पञ्चमी
गल्हितवतः
गल्हितवद्भ्याम्
गल्हितवद्भ्यः
षष्ठी
गल्हितवतः
गल्हितवतोः
गल्हितवताम्
सप्तमी
गल्हितवति
गल्हितवतोः
गल्हितवत्सु


अन्याः