गल्भितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्भितवत् / गल्भितवद्
गल्भितवती
गल्भितवन्ति
सम्बोधन
गल्भितवत् / गल्भितवद्
गल्भितवती
गल्भितवन्ति
द्वितीया
गल्भितवत् / गल्भितवद्
गल्भितवती
गल्भितवन्ति
तृतीया
गल्भितवता
गल्भितवद्भ्याम्
गल्भितवद्भिः
चतुर्थी
गल्भितवते
गल्भितवद्भ्याम्
गल्भितवद्भ्यः
पञ्चमी
गल्भितवतः
गल्भितवद्भ्याम्
गल्भितवद्भ्यः
षष्ठी
गल्भितवतः
गल्भितवतोः
गल्भितवताम्
सप्तमी
गल्भितवति
गल्भितवतोः
गल्भितवत्सु
 
एक
द्वि
बहु
प्रथमा
गल्भितवत् / गल्भितवद्
गल्भितवती
गल्भितवन्ति
सम्बोधन
गल्भितवत् / गल्भितवद्
गल्भितवती
गल्भितवन्ति
द्वितीया
गल्भितवत् / गल्भितवद्
गल्भितवती
गल्भितवन्ति
तृतीया
गल्भितवता
गल्भितवद्भ्याम्
गल्भितवद्भिः
चतुर्थी
गल्भितवते
गल्भितवद्भ्याम्
गल्भितवद्भ्यः
पञ्चमी
गल्भितवतः
गल्भितवद्भ्याम्
गल्भितवद्भ्यः
षष्ठी
गल्भितवतः
गल्भितवतोः
गल्भितवताम्
सप्तमी
गल्भितवति
गल्भितवतोः
गल्भितवत्सु


अन्याः