गलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलितवत् / गलितवद्
गलितवती
गलितवन्ति
सम्बोधन
गलितवत् / गलितवद्
गलितवती
गलितवन्ति
द्वितीया
गलितवत् / गलितवद्
गलितवती
गलितवन्ति
तृतीया
गलितवता
गलितवद्भ्याम्
गलितवद्भिः
चतुर्थी
गलितवते
गलितवद्भ्याम्
गलितवद्भ्यः
पञ्चमी
गलितवतः
गलितवद्भ्याम्
गलितवद्भ्यः
षष्ठी
गलितवतः
गलितवतोः
गलितवताम्
सप्तमी
गलितवति
गलितवतोः
गलितवत्सु
 
एक
द्वि
बहु
प्रथमा
गलितवत् / गलितवद्
गलितवती
गलितवन्ति
सम्बोधन
गलितवत् / गलितवद्
गलितवती
गलितवन्ति
द्वितीया
गलितवत् / गलितवद्
गलितवती
गलितवन्ति
तृतीया
गलितवता
गलितवद्भ्याम्
गलितवद्भिः
चतुर्थी
गलितवते
गलितवद्भ्याम्
गलितवद्भ्यः
पञ्चमी
गलितवतः
गलितवद्भ्याम्
गलितवद्भ्यः
षष्ठी
गलितवतः
गलितवतोः
गलितवताम्
सप्तमी
गलितवति
गलितवतोः
गलितवत्सु


अन्याः