गलत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलत् / गलद्
गलन्ती
गलन्ति
सम्बोधन
गलत् / गलद्
गलन्ती
गलन्ति
द्वितीया
गलत् / गलद्
गलन्ती
गलन्ति
तृतीया
गलता
गलद्भ्याम्
गलद्भिः
चतुर्थी
गलते
गलद्भ्याम्
गलद्भ्यः
पञ्चमी
गलतः
गलद्भ्याम्
गलद्भ्यः
षष्ठी
गलतः
गलतोः
गलताम्
सप्तमी
गलति
गलतोः
गलत्सु
 
एक
द्वि
बहु
प्रथमा
गलत् / गलद्
गलन्ती
गलन्ति
सम्बोधन
गलत् / गलद्
गलन्ती
गलन्ति
द्वितीया
गलत् / गलद्
गलन्ती
गलन्ति
तृतीया
गलता
गलद्भ्याम्
गलद्भिः
चतुर्थी
गलते
गलद्भ्याम्
गलद्भ्यः
पञ्चमी
गलतः
गलद्भ्याम्
गलद्भ्यः
षष्ठी
गलतः
गलतोः
गलताम्
सप्तमी
गलति
गलतोः
गलत्सु


अन्याः