गर्ह् धातुरूपाणि - गर्हँ विनिन्दने - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयति / गर्हति
गर्हयतः / गर्हतः
गर्हयन्ति / गर्हन्ति
मध्यम
गर्हयसि / गर्हसि
गर्हयथः / गर्हथः
गर्हयथ / गर्हथ
उत्तम
गर्हयामि / गर्हामि
गर्हयावः / गर्हावः
गर्हयामः / गर्हामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयते / गर्हते
गर्हयेते / गर्हेते
गर्हयन्ते / गर्हन्ते
मध्यम
गर्हयसे / गर्हसे
गर्हयेथे / गर्हेथे
गर्हयध्वे / गर्हध्वे
उत्तम
गर्हये / गर्हे
गर्हयावहे / गर्हावहे
गर्हयामहे / गर्हामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयाञ्चकार / गर्हयांचकार / गर्हयाम्बभूव / गर्हयांबभूव / गर्हयामास / जगर्ह
गर्हयाञ्चक्रतुः / गर्हयांचक्रतुः / गर्हयाम्बभूवतुः / गर्हयांबभूवतुः / गर्हयामासतुः / जगर्हतुः
गर्हयाञ्चक्रुः / गर्हयांचक्रुः / गर्हयाम्बभूवुः / गर्हयांबभूवुः / गर्हयामासुः / जगर्हुः
मध्यम
गर्हयाञ्चकर्थ / गर्हयांचकर्थ / गर्हयाम्बभूविथ / गर्हयांबभूविथ / गर्हयामासिथ / जगर्हिथ
गर्हयाञ्चक्रथुः / गर्हयांचक्रथुः / गर्हयाम्बभूवथुः / गर्हयांबभूवथुः / गर्हयामासथुः / जगर्हथुः
गर्हयाञ्चक्र / गर्हयांचक्र / गर्हयाम्बभूव / गर्हयांबभूव / गर्हयामास / जगर्ह
उत्तम
गर्हयाञ्चकर / गर्हयांचकर / गर्हयाञ्चकार / गर्हयांचकार / गर्हयाम्बभूव / गर्हयांबभूव / गर्हयामास / जगर्ह
गर्हयाञ्चकृव / गर्हयांचकृव / गर्हयाम्बभूविव / गर्हयांबभूविव / गर्हयामासिव / जगर्हिव
गर्हयाञ्चकृम / गर्हयांचकृम / गर्हयाम्बभूविम / गर्हयांबभूविम / गर्हयामासिम / जगर्हिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयाञ्चक्रे / गर्हयांचक्रे / गर्हयाम्बभूव / गर्हयांबभूव / गर्हयामास / जगर्हे
गर्हयाञ्चक्राते / गर्हयांचक्राते / गर्हयाम्बभूवतुः / गर्हयांबभूवतुः / गर्हयामासतुः / जगर्हाते
गर्हयाञ्चक्रिरे / गर्हयांचक्रिरे / गर्हयाम्बभूवुः / गर्हयांबभूवुः / गर्हयामासुः / जगर्हिरे
मध्यम
गर्हयाञ्चकृषे / गर्हयांचकृषे / गर्हयाम्बभूविथ / गर्हयांबभूविथ / गर्हयामासिथ / जगर्हिषे
गर्हयाञ्चक्राथे / गर्हयांचक्राथे / गर्हयाम्बभूवथुः / गर्हयांबभूवथुः / गर्हयामासथुः / जगर्हाथे
गर्हयाञ्चकृढ्वे / गर्हयांचकृढ्वे / गर्हयाम्बभूव / गर्हयांबभूव / गर्हयामास / जगर्हिढ्वे / जगर्हिध्वे
उत्तम
गर्हयाञ्चक्रे / गर्हयांचक्रे / गर्हयाम्बभूव / गर्हयांबभूव / गर्हयामास / जगर्हे
गर्हयाञ्चकृवहे / गर्हयांचकृवहे / गर्हयाम्बभूविव / गर्हयांबभूविव / गर्हयामासिव / जगर्हिवहे
गर्हयाञ्चकृमहे / गर्हयांचकृमहे / गर्हयाम्बभूविम / गर्हयांबभूविम / गर्हयामासिम / जगर्हिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयिता / गर्हिता
गर्हयितारौ / गर्हितारौ
गर्हयितारः / गर्हितारः
मध्यम
गर्हयितासि / गर्हितासि
गर्हयितास्थः / गर्हितास्थः
गर्हयितास्थ / गर्हितास्थ
उत्तम
गर्हयितास्मि / गर्हितास्मि
गर्हयितास्वः / गर्हितास्वः
गर्हयितास्मः / गर्हितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयिता / गर्हिता
गर्हयितारौ / गर्हितारौ
गर्हयितारः / गर्हितारः
मध्यम
गर्हयितासे / गर्हितासे
गर्हयितासाथे / गर्हितासाथे
गर्हयिताध्वे / गर्हिताध्वे
उत्तम
गर्हयिताहे / गर्हिताहे
गर्हयितास्वहे / गर्हितास्वहे
गर्हयितास्महे / गर्हितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयिष्यति / गर्हिष्यति
गर्हयिष्यतः / गर्हिष्यतः
गर्हयिष्यन्ति / गर्हिष्यन्ति
मध्यम
गर्हयिष्यसि / गर्हिष्यसि
गर्हयिष्यथः / गर्हिष्यथः
गर्हयिष्यथ / गर्हिष्यथ
उत्तम
गर्हयिष्यामि / गर्हिष्यामि
गर्हयिष्यावः / गर्हिष्यावः
गर्हयिष्यामः / गर्हिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयिष्यते / गर्हिष्यते
गर्हयिष्येते / गर्हिष्येते
गर्हयिष्यन्ते / गर्हिष्यन्ते
मध्यम
गर्हयिष्यसे / गर्हिष्यसे
गर्हयिष्येथे / गर्हिष्येथे
गर्हयिष्यध्वे / गर्हिष्यध्वे
उत्तम
गर्हयिष्ये / गर्हिष्ये
गर्हयिष्यावहे / गर्हिष्यावहे
गर्हयिष्यामहे / गर्हिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयतात् / गर्हयताद् / गर्हयतु / गर्हतात् / गर्हताद् / गर्हतु
गर्हयताम् / गर्हताम्
गर्हयन्तु / गर्हन्तु
मध्यम
गर्हयतात् / गर्हयताद् / गर्हय / गर्हतात् / गर्हताद् / गर्ह
गर्हयतम् / गर्हतम्
गर्हयत / गर्हत
उत्तम
गर्हयाणि / गर्हाणि
गर्हयाव / गर्हाव
गर्हयाम / गर्हाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयताम् / गर्हताम्
गर्हयेताम् / गर्हेताम्
गर्हयन्ताम् / गर्हन्ताम्
मध्यम
गर्हयस्व / गर्हस्व
गर्हयेथाम् / गर्हेथाम्
गर्हयध्वम् / गर्हध्वम्
उत्तम
गर्हयै / गर्है
गर्हयावहै / गर्हावहै
गर्हयामहै / गर्हामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगर्हयत् / अगर्हयद् / अगर्हत् / अगर्हद्
अगर्हयताम् / अगर्हताम्
अगर्हयन् / अगर्हन्
मध्यम
अगर्हयः / अगर्हः
अगर्हयतम् / अगर्हतम्
अगर्हयत / अगर्हत
उत्तम
अगर्हयम् / अगर्हम्
अगर्हयाव / अगर्हाव
अगर्हयाम / अगर्हाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगर्हयत / अगर्हत
अगर्हयेताम् / अगर्हेताम्
अगर्हयन्त / अगर्हन्त
मध्यम
अगर्हयथाः / अगर्हथाः
अगर्हयेथाम् / अगर्हेथाम्
अगर्हयध्वम् / अगर्हध्वम्
उत्तम
अगर्हये / अगर्हे
अगर्हयावहि / अगर्हावहि
अगर्हयामहि / अगर्हामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयेत् / गर्हयेद् / गर्हेत् / गर्हेद्
गर्हयेताम् / गर्हेताम्
गर्हयेयुः / गर्हेयुः
मध्यम
गर्हयेः / गर्हेः
गर्हयेतम् / गर्हेतम्
गर्हयेत / गर्हेत
उत्तम
गर्हयेयम् / गर्हेयम्
गर्हयेव / गर्हेव
गर्हयेम / गर्हेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयेत / गर्हेत
गर्हयेयाताम् / गर्हेयाताम्
गर्हयेरन् / गर्हेरन्
मध्यम
गर्हयेथाः / गर्हेथाः
गर्हयेयाथाम् / गर्हेयाथाम्
गर्हयेध्वम् / गर्हेध्वम्
उत्तम
गर्हयेय / गर्हेय
गर्हयेवहि / गर्हेवहि
गर्हयेमहि / गर्हेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्ह्यात् / गर्ह्याद्
गर्ह्यास्ताम्
गर्ह्यासुः
मध्यम
गर्ह्याः
गर्ह्यास्तम्
गर्ह्यास्त
उत्तम
गर्ह्यासम्
गर्ह्यास्व
गर्ह्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हयिषीष्ट / गर्हिषीष्ट
गर्हयिषीयास्ताम् / गर्हिषीयास्ताम्
गर्हयिषीरन् / गर्हिषीरन्
मध्यम
गर्हयिषीष्ठाः / गर्हिषीष्ठाः
गर्हयिषीयास्थाम् / गर्हिषीयास्थाम्
गर्हयिषीढ्वम् / गर्हयिषीध्वम् / गर्हिषीढ्वम् / गर्हिषीध्वम्
उत्तम
गर्हयिषीय / गर्हिषीय
गर्हयिषीवहि / गर्हिषीवहि
गर्हयिषीमहि / गर्हिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजगर्हत् / अजगर्हद् / अगर्हीत् / अगर्हीद्
अजगर्हताम् / अगर्हिष्टाम्
अजगर्हन् / अगर्हिषुः
मध्यम
अजगर्हः / अगर्हीः
अजगर्हतम् / अगर्हिष्टम्
अजगर्हत / अगर्हिष्ट
उत्तम
अजगर्हम् / अगर्हिषम्
अजगर्हाव / अगर्हिष्व
अजगर्हाम / अगर्हिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजगर्हत / अगर्हिष्ट
अजगर्हेताम् / अगर्हिषाताम्
अजगर्हन्त / अगर्हिषत
मध्यम
अजगर्हथाः / अगर्हिष्ठाः
अजगर्हेथाम् / अगर्हिषाथाम्
अजगर्हध्वम् / अगर्हिढ्वम् / अगर्हिध्वम्
उत्तम
अजगर्हे / अगर्हिषि
अजगर्हावहि / अगर्हिष्वहि
अजगर्हामहि / अगर्हिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगर्हयिष्यत् / अगर्हयिष्यद् / अगर्हिष्यत् / अगर्हिष्यद्
अगर्हयिष्यताम् / अगर्हिष्यताम्
अगर्हयिष्यन् / अगर्हिष्यन्
मध्यम
अगर्हयिष्यः / अगर्हिष्यः
अगर्हयिष्यतम् / अगर्हिष्यतम्
अगर्हयिष्यत / अगर्हिष्यत
उत्तम
अगर्हयिष्यम् / अगर्हिष्यम्
अगर्हयिष्याव / अगर्हिष्याव
अगर्हयिष्याम / अगर्हिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगर्हयिष्यत / अगर्हिष्यत
अगर्हयिष्येताम् / अगर्हिष्येताम्
अगर्हयिष्यन्त / अगर्हिष्यन्त
मध्यम
अगर्हयिष्यथाः / अगर्हिष्यथाः
अगर्हयिष्येथाम् / अगर्हिष्येथाम्
अगर्हयिष्यध्वम् / अगर्हिष्यध्वम्
उत्तम
अगर्हयिष्ये / अगर्हिष्ये
अगर्हयिष्यावहि / अगर्हिष्यावहि
अगर्हयिष्यामहि / अगर्हिष्यामहि