गर्हितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्हितवत् / गर्हितवद्
गर्हितवती
गर्हितवन्ति
सम्बोधन
गर्हितवत् / गर्हितवद्
गर्हितवती
गर्हितवन्ति
द्वितीया
गर्हितवत् / गर्हितवद्
गर्हितवती
गर्हितवन्ति
तृतीया
गर्हितवता
गर्हितवद्भ्याम्
गर्हितवद्भिः
चतुर्थी
गर्हितवते
गर्हितवद्भ्याम्
गर्हितवद्भ्यः
पञ्चमी
गर्हितवतः
गर्हितवद्भ्याम्
गर्हितवद्भ्यः
षष्ठी
गर्हितवतः
गर्हितवतोः
गर्हितवताम्
सप्तमी
गर्हितवति
गर्हितवतोः
गर्हितवत्सु
 
एक
द्वि
बहु
प्रथमा
गर्हितवत् / गर्हितवद्
गर्हितवती
गर्हितवन्ति
सम्बोधन
गर्हितवत् / गर्हितवद्
गर्हितवती
गर्हितवन्ति
द्वितीया
गर्हितवत् / गर्हितवद्
गर्हितवती
गर्हितवन्ति
तृतीया
गर्हितवता
गर्हितवद्भ्याम्
गर्हितवद्भिः
चतुर्थी
गर्हितवते
गर्हितवद्भ्याम्
गर्हितवद्भ्यः
पञ्चमी
गर्हितवतः
गर्हितवद्भ्याम्
गर्हितवद्भ्यः
षष्ठी
गर्हितवतः
गर्हितवतोः
गर्हितवताम्
सप्तमी
गर्हितवति
गर्हितवतोः
गर्हितवत्सु


अन्याः