गर्वितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्वितवत् / गर्वितवद्
गर्वितवती
गर्वितवन्ति
सम्बोधन
गर्वितवत् / गर्वितवद्
गर्वितवती
गर्वितवन्ति
द्वितीया
गर्वितवत् / गर्वितवद्
गर्वितवती
गर्वितवन्ति
तृतीया
गर्वितवता
गर्वितवद्भ्याम्
गर्वितवद्भिः
चतुर्थी
गर्वितवते
गर्वितवद्भ्याम्
गर्वितवद्भ्यः
पञ्चमी
गर्वितवतः
गर्वितवद्भ्याम्
गर्वितवद्भ्यः
षष्ठी
गर्वितवतः
गर्वितवतोः
गर्वितवताम्
सप्तमी
गर्वितवति
गर्वितवतोः
गर्वितवत्सु
 
एक
द्वि
बहु
प्रथमा
गर्वितवत् / गर्वितवद्
गर्वितवती
गर्वितवन्ति
सम्बोधन
गर्वितवत् / गर्वितवद्
गर्वितवती
गर्वितवन्ति
द्वितीया
गर्वितवत् / गर्वितवद्
गर्वितवती
गर्वितवन्ति
तृतीया
गर्वितवता
गर्वितवद्भ्याम्
गर्वितवद्भिः
चतुर्थी
गर्वितवते
गर्वितवद्भ्याम्
गर्वितवद्भ्यः
पञ्चमी
गर्वितवतः
गर्वितवद्भ्याम्
गर्वितवद्भ्यः
षष्ठी
गर्वितवतः
गर्वितवतोः
गर्वितवताम्
सप्तमी
गर्वितवति
गर्वितवतोः
गर्वितवत्सु


अन्याः