गर्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्वत् / गर्वद्
गर्वन्ती
गर्वन्ति
सम्बोधन
गर्वत् / गर्वद्
गर्वन्ती
गर्वन्ति
द्वितीया
गर्वत् / गर्वद्
गर्वन्ती
गर्वन्ति
तृतीया
गर्वता
गर्वद्भ्याम्
गर्वद्भिः
चतुर्थी
गर्वते
गर्वद्भ्याम्
गर्वद्भ्यः
पञ्चमी
गर्वतः
गर्वद्भ्याम्
गर्वद्भ्यः
षष्ठी
गर्वतः
गर्वतोः
गर्वताम्
सप्तमी
गर्वति
गर्वतोः
गर्वत्सु
 
एक
द्वि
बहु
प्रथमा
गर्वत् / गर्वद्
गर्वन्ती
गर्वन्ति
सम्बोधन
गर्वत् / गर्वद्
गर्वन्ती
गर्वन्ति
द्वितीया
गर्वत् / गर्वद्
गर्वन्ती
गर्वन्ति
तृतीया
गर्वता
गर्वद्भ्याम्
गर्वद्भिः
चतुर्थी
गर्वते
गर्वद्भ्याम्
गर्वद्भ्यः
पञ्चमी
गर्वतः
गर्वद्भ्याम्
गर्वद्भ्यः
षष्ठी
गर्वतः
गर्वतोः
गर्वताम्
सप्तमी
गर्वति
गर्वतोः
गर्वत्सु


अन्याः