गर्बितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्बितवत् / गर्बितवद्
गर्बितवती
गर्बितवन्ति
सम्बोधन
गर्बितवत् / गर्बितवद्
गर्बितवती
गर्बितवन्ति
द्वितीया
गर्बितवत् / गर्बितवद्
गर्बितवती
गर्बितवन्ति
तृतीया
गर्बितवता
गर्बितवद्भ्याम्
गर्बितवद्भिः
चतुर्थी
गर्बितवते
गर्बितवद्भ्याम्
गर्बितवद्भ्यः
पञ्चमी
गर्बितवतः
गर्बितवद्भ्याम्
गर्बितवद्भ्यः
षष्ठी
गर्बितवतः
गर्बितवतोः
गर्बितवताम्
सप्तमी
गर्बितवति
गर्बितवतोः
गर्बितवत्सु
 
एक
द्वि
बहु
प्रथमा
गर्बितवत् / गर्बितवद्
गर्बितवती
गर्बितवन्ति
सम्बोधन
गर्बितवत् / गर्बितवद्
गर्बितवती
गर्बितवन्ति
द्वितीया
गर्बितवत् / गर्बितवद्
गर्बितवती
गर्बितवन्ति
तृतीया
गर्बितवता
गर्बितवद्भ्याम्
गर्बितवद्भिः
चतुर्थी
गर्बितवते
गर्बितवद्भ्याम्
गर्बितवद्भ्यः
पञ्चमी
गर्बितवतः
गर्बितवद्भ्याम्
गर्बितवद्भ्यः
षष्ठी
गर्बितवतः
गर्बितवतोः
गर्बितवताम्
सप्तमी
गर्बितवति
गर्बितवतोः
गर्बितवत्सु


अन्याः