गर्धितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्धितवत् / गर्धितवद्
गर्धितवती
गर्धितवन्ति
सम्बोधन
गर्धितवत् / गर्धितवद्
गर्धितवती
गर्धितवन्ति
द्वितीया
गर्धितवत् / गर्धितवद्
गर्धितवती
गर्धितवन्ति
तृतीया
गर्धितवता
गर्धितवद्भ्याम्
गर्धितवद्भिः
चतुर्थी
गर्धितवते
गर्धितवद्भ्याम्
गर्धितवद्भ्यः
पञ्चमी
गर्धितवतः
गर्धितवद्भ्याम्
गर्धितवद्भ्यः
षष्ठी
गर्धितवतः
गर्धितवतोः
गर्धितवताम्
सप्तमी
गर्धितवति
गर्धितवतोः
गर्धितवत्सु
 
एक
द्वि
बहु
प्रथमा
गर्धितवत् / गर्धितवद्
गर्धितवती
गर्धितवन्ति
सम्बोधन
गर्धितवत् / गर्धितवद्
गर्धितवती
गर्धितवन्ति
द्वितीया
गर्धितवत् / गर्धितवद्
गर्धितवती
गर्धितवन्ति
तृतीया
गर्धितवता
गर्धितवद्भ्याम्
गर्धितवद्भिः
चतुर्थी
गर्धितवते
गर्धितवद्भ्याम्
गर्धितवद्भ्यः
पञ्चमी
गर्धितवतः
गर्धितवद्भ्याम्
गर्धितवद्भ्यः
षष्ठी
गर्धितवतः
गर्धितवतोः
गर्धितवताम्
सप्तमी
गर्धितवति
गर्धितवतोः
गर्धितवत्सु


अन्याः