गर्धयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्धयत् / गर्धयद्
गर्धयन्ती
गर्धयन्ति
सम्बोधन
गर्धयत् / गर्धयद्
गर्धयन्ती
गर्धयन्ति
द्वितीया
गर्धयत् / गर्धयद्
गर्धयन्ती
गर्धयन्ति
तृतीया
गर्धयता
गर्धयद्भ्याम्
गर्धयद्भिः
चतुर्थी
गर्धयते
गर्धयद्भ्याम्
गर्धयद्भ्यः
पञ्चमी
गर्धयतः
गर्धयद्भ्याम्
गर्धयद्भ्यः
षष्ठी
गर्धयतः
गर्धयतोः
गर्धयताम्
सप्तमी
गर्धयति
गर्धयतोः
गर्धयत्सु
 
एक
द्वि
बहु
प्रथमा
गर्धयत् / गर्धयद्
गर्धयन्ती
गर्धयन्ति
सम्बोधन
गर्धयत् / गर्धयद्
गर्धयन्ती
गर्धयन्ति
द्वितीया
गर्धयत् / गर्धयद्
गर्धयन्ती
गर्धयन्ति
तृतीया
गर्धयता
गर्धयद्भ्याम्
गर्धयद्भिः
चतुर्थी
गर्धयते
गर्धयद्भ्याम्
गर्धयद्भ्यः
पञ्चमी
गर्धयतः
गर्धयद्भ्याम्
गर्धयद्भ्यः
षष्ठी
गर्धयतः
गर्धयतोः
गर्धयताम्
सप्तमी
गर्धयति
गर्धयतोः
गर्धयत्सु


अन्याः