गर्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्दितवत् / गर्दितवद्
गर्दितवती
गर्दितवन्ति
सम्बोधन
गर्दितवत् / गर्दितवद्
गर्दितवती
गर्दितवन्ति
द्वितीया
गर्दितवत् / गर्दितवद्
गर्दितवती
गर्दितवन्ति
तृतीया
गर्दितवता
गर्दितवद्भ्याम्
गर्दितवद्भिः
चतुर्थी
गर्दितवते
गर्दितवद्भ्याम्
गर्दितवद्भ्यः
पञ्चमी
गर्दितवतः
गर्दितवद्भ्याम्
गर्दितवद्भ्यः
षष्ठी
गर्दितवतः
गर्दितवतोः
गर्दितवताम्
सप्तमी
गर्दितवति
गर्दितवतोः
गर्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
गर्दितवत् / गर्दितवद्
गर्दितवती
गर्दितवन्ति
सम्बोधन
गर्दितवत् / गर्दितवद्
गर्दितवती
गर्दितवन्ति
द्वितीया
गर्दितवत् / गर्दितवद्
गर्दितवती
गर्दितवन्ति
तृतीया
गर्दितवता
गर्दितवद्भ्याम्
गर्दितवद्भिः
चतुर्थी
गर्दितवते
गर्दितवद्भ्याम्
गर्दितवद्भ्यः
पञ्चमी
गर्दितवतः
गर्दितवद्भ्याम्
गर्दितवद्भ्यः
षष्ठी
गर्दितवतः
गर्दितवतोः
गर्दितवताम्
सप्तमी
गर्दितवति
गर्दितवतोः
गर्दितवत्सु


अन्याः