गर्दयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्दयत् / गर्दयद्
गर्दयन्ती
गर्दयन्ति
सम्बोधन
गर्दयत् / गर्दयद्
गर्दयन्ती
गर्दयन्ति
द्वितीया
गर्दयत् / गर्दयद्
गर्दयन्ती
गर्दयन्ति
तृतीया
गर्दयता
गर्दयद्भ्याम्
गर्दयद्भिः
चतुर्थी
गर्दयते
गर्दयद्भ्याम्
गर्दयद्भ्यः
पञ्चमी
गर्दयतः
गर्दयद्भ्याम्
गर्दयद्भ्यः
षष्ठी
गर्दयतः
गर्दयतोः
गर्दयताम्
सप्तमी
गर्दयति
गर्दयतोः
गर्दयत्सु
 
एक
द्वि
बहु
प्रथमा
गर्दयत् / गर्दयद्
गर्दयन्ती
गर्दयन्ति
सम्बोधन
गर्दयत् / गर्दयद्
गर्दयन्ती
गर्दयन्ति
द्वितीया
गर्दयत् / गर्दयद्
गर्दयन्ती
गर्दयन्ति
तृतीया
गर्दयता
गर्दयद्भ्याम्
गर्दयद्भिः
चतुर्थी
गर्दयते
गर्दयद्भ्याम्
गर्दयद्भ्यः
पञ्चमी
गर्दयतः
गर्दयद्भ्याम्
गर्दयद्भ्यः
षष्ठी
गर्दयतः
गर्दयतोः
गर्दयताम्
सप्तमी
गर्दयति
गर्दयतोः
गर्दयत्सु


अन्याः