गर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्दनीयः
गर्दनीयौ
गर्दनीयाः
सम्बोधन
गर्दनीय
गर्दनीयौ
गर्दनीयाः
द्वितीया
गर्दनीयम्
गर्दनीयौ
गर्दनीयान्
तृतीया
गर्दनीयेन
गर्दनीयाभ्याम्
गर्दनीयैः
चतुर्थी
गर्दनीयाय
गर्दनीयाभ्याम्
गर्दनीयेभ्यः
पञ्चमी
गर्दनीयात् / गर्दनीयाद्
गर्दनीयाभ्याम्
गर्दनीयेभ्यः
षष्ठी
गर्दनीयस्य
गर्दनीययोः
गर्दनीयानाम्
सप्तमी
गर्दनीये
गर्दनीययोः
गर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
गर्दनीयः
गर्दनीयौ
गर्दनीयाः
सम्बोधन
गर्दनीय
गर्दनीयौ
गर्दनीयाः
द्वितीया
गर्दनीयम्
गर्दनीयौ
गर्दनीयान्
तृतीया
गर्दनीयेन
गर्दनीयाभ्याम्
गर्दनीयैः
चतुर्थी
गर्दनीयाय
गर्दनीयाभ्याम्
गर्दनीयेभ्यः
पञ्चमी
गर्दनीयात् / गर्दनीयाद्
गर्दनीयाभ्याम्
गर्दनीयेभ्यः
षष्ठी
गर्दनीयस्य
गर्दनीययोः
गर्दनीयानाम्
सप्तमी
गर्दनीये
गर्दनीययोः
गर्दनीयेषु


अन्याः