गर्ज् धातुरूपाणि - गर्जँ शब्दे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयति
गर्जयतः
गर्जयन्ति
मध्यम
गर्जयसि
गर्जयथः
गर्जयथ
उत्तम
गर्जयामि
गर्जयावः
गर्जयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयते
गर्जयेते
गर्जयन्ते
मध्यम
गर्जयसे
गर्जयेथे
गर्जयध्वे
उत्तम
गर्जये
गर्जयावहे
गर्जयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयाञ्चकार / गर्जयांचकार / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्रतुः / गर्जयांचक्रतुः / गर्जयाम्बभूवतुः / गर्जयांबभूवतुः / गर्जयामासतुः
गर्जयाञ्चक्रुः / गर्जयांचक्रुः / गर्जयाम्बभूवुः / गर्जयांबभूवुः / गर्जयामासुः
मध्यम
गर्जयाञ्चकर्थ / गर्जयांचकर्थ / गर्जयाम्बभूविथ / गर्जयांबभूविथ / गर्जयामासिथ
गर्जयाञ्चक्रथुः / गर्जयांचक्रथुः / गर्जयाम्बभूवथुः / गर्जयांबभूवथुः / गर्जयामासथुः
गर्जयाञ्चक्र / गर्जयांचक्र / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
उत्तम
गर्जयाञ्चकर / गर्जयांचकर / गर्जयाञ्चकार / गर्जयांचकार / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चकृव / गर्जयांचकृव / गर्जयाम्बभूविव / गर्जयांबभूविव / गर्जयामासिव
गर्जयाञ्चकृम / गर्जयांचकृम / गर्जयाम्बभूविम / गर्जयांबभूविम / गर्जयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्राते / गर्जयांचक्राते / गर्जयाम्बभूवतुः / गर्जयांबभूवतुः / गर्जयामासतुः
गर्जयाञ्चक्रिरे / गर्जयांचक्रिरे / गर्जयाम्बभूवुः / गर्जयांबभूवुः / गर्जयामासुः
मध्यम
गर्जयाञ्चकृषे / गर्जयांचकृषे / गर्जयाम्बभूविथ / गर्जयांबभूविथ / गर्जयामासिथ
गर्जयाञ्चक्राथे / गर्जयांचक्राथे / गर्जयाम्बभूवथुः / गर्जयांबभूवथुः / गर्जयामासथुः
गर्जयाञ्चकृढ्वे / गर्जयांचकृढ्वे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
उत्तम
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चकृवहे / गर्जयांचकृवहे / गर्जयाम्बभूविव / गर्जयांबभूविव / गर्जयामासिव
गर्जयाञ्चकृमहे / गर्जयांचकृमहे / गर्जयाम्बभूविम / गर्जयांबभूविम / गर्जयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयिता
गर्जयितारौ
गर्जयितारः
मध्यम
गर्जयितासि
गर्जयितास्थः
गर्जयितास्थ
उत्तम
गर्जयितास्मि
गर्जयितास्वः
गर्जयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयिता
गर्जयितारौ
गर्जयितारः
मध्यम
गर्जयितासे
गर्जयितासाथे
गर्जयिताध्वे
उत्तम
गर्जयिताहे
गर्जयितास्वहे
गर्जयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयिष्यति
गर्जयिष्यतः
गर्जयिष्यन्ति
मध्यम
गर्जयिष्यसि
गर्जयिष्यथः
गर्जयिष्यथ
उत्तम
गर्जयिष्यामि
गर्जयिष्यावः
गर्जयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयिष्यते
गर्जयिष्येते
गर्जयिष्यन्ते
मध्यम
गर्जयिष्यसे
गर्जयिष्येथे
गर्जयिष्यध्वे
उत्तम
गर्जयिष्ये
गर्जयिष्यावहे
गर्जयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयतात् / गर्जयताद् / गर्जयतु
गर्जयताम्
गर्जयन्तु
मध्यम
गर्जयतात् / गर्जयताद् / गर्जय
गर्जयतम्
गर्जयत
उत्तम
गर्जयानि
गर्जयाव
गर्जयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयताम्
गर्जयेताम्
गर्जयन्ताम्
मध्यम
गर्जयस्व
गर्जयेथाम्
गर्जयध्वम्
उत्तम
गर्जयै
गर्जयावहै
गर्जयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगर्जयत् / अगर्जयद्
अगर्जयताम्
अगर्जयन्
मध्यम
अगर्जयः
अगर्जयतम्
अगर्जयत
उत्तम
अगर्जयम्
अगर्जयाव
अगर्जयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगर्जयत
अगर्जयेताम्
अगर्जयन्त
मध्यम
अगर्जयथाः
अगर्जयेथाम्
अगर्जयध्वम्
उत्तम
अगर्जये
अगर्जयावहि
अगर्जयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयेत् / गर्जयेद्
गर्जयेताम्
गर्जयेयुः
मध्यम
गर्जयेः
गर्जयेतम्
गर्जयेत
उत्तम
गर्जयेयम्
गर्जयेव
गर्जयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयेत
गर्जयेयाताम्
गर्जयेरन्
मध्यम
गर्जयेथाः
गर्जयेयाथाम्
गर्जयेध्वम्
उत्तम
गर्जयेय
गर्जयेवहि
गर्जयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गर्ज्यात् / गर्ज्याद्
गर्ज्यास्ताम्
गर्ज्यासुः
मध्यम
गर्ज्याः
गर्ज्यास्तम्
गर्ज्यास्त
उत्तम
गर्ज्यासम्
गर्ज्यास्व
गर्ज्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्जयिषीष्ट
गर्जयिषीयास्ताम्
गर्जयिषीरन्
मध्यम
गर्जयिषीष्ठाः
गर्जयिषीयास्थाम्
गर्जयिषीढ्वम् / गर्जयिषीध्वम्
उत्तम
गर्जयिषीय
गर्जयिषीवहि
गर्जयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजगर्जत् / अजगर्जद्
अजगर्जताम्
अजगर्जन्
मध्यम
अजगर्जः
अजगर्जतम्
अजगर्जत
उत्तम
अजगर्जम्
अजगर्जाव
अजगर्जाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजगर्जत
अजगर्जेताम्
अजगर्जन्त
मध्यम
अजगर्जथाः
अजगर्जेथाम्
अजगर्जध्वम्
उत्तम
अजगर्जे
अजगर्जावहि
अजगर्जामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगर्जयिष्यत् / अगर्जयिष्यद्
अगर्जयिष्यताम्
अगर्जयिष्यन्
मध्यम
अगर्जयिष्यः
अगर्जयिष्यतम्
अगर्जयिष्यत
उत्तम
अगर्जयिष्यम्
अगर्जयिष्याव
अगर्जयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगर्जयिष्यत
अगर्जयिष्येताम्
अगर्जयिष्यन्त
मध्यम
अगर्जयिष्यथाः
अगर्जयिष्येथाम्
अगर्जयिष्यध्वम्
उत्तम
अगर्जयिष्ये
अगर्जयिष्यावहि
अगर्जयिष्यामहि