गर्जितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्जितवत् / गर्जितवद्
गर्जितवती
गर्जितवन्ति
सम्बोधन
गर्जितवत् / गर्जितवद्
गर्जितवती
गर्जितवन्ति
द्वितीया
गर्जितवत् / गर्जितवद्
गर्जितवती
गर्जितवन्ति
तृतीया
गर्जितवता
गर्जितवद्भ्याम्
गर्जितवद्भिः
चतुर्थी
गर्जितवते
गर्जितवद्भ्याम्
गर्जितवद्भ्यः
पञ्चमी
गर्जितवतः
गर्जितवद्भ्याम्
गर्जितवद्भ्यः
षष्ठी
गर्जितवतः
गर्जितवतोः
गर्जितवताम्
सप्तमी
गर्जितवति
गर्जितवतोः
गर्जितवत्सु
 
एक
द्वि
बहु
प्रथमा
गर्जितवत् / गर्जितवद्
गर्जितवती
गर्जितवन्ति
सम्बोधन
गर्जितवत् / गर्जितवद्
गर्जितवती
गर्जितवन्ति
द्वितीया
गर्जितवत् / गर्जितवद्
गर्जितवती
गर्जितवन्ति
तृतीया
गर्जितवता
गर्जितवद्भ्याम्
गर्जितवद्भिः
चतुर्थी
गर्जितवते
गर्जितवद्भ्याम्
गर्जितवद्भ्यः
पञ्चमी
गर्जितवतः
गर्जितवद्भ्याम्
गर्जितवद्भ्यः
षष्ठी
गर्जितवतः
गर्जितवतोः
गर्जितवताम्
सप्तमी
गर्जितवति
गर्जितवतोः
गर्जितवत्सु


अन्याः