गर्जयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्जयत् / गर्जयद्
गर्जयन्ती
गर्जयन्ति
सम्बोधन
गर्जयत् / गर्जयद्
गर्जयन्ती
गर्जयन्ति
द्वितीया
गर्जयत् / गर्जयद्
गर्जयन्ती
गर्जयन्ति
तृतीया
गर्जयता
गर्जयद्भ्याम्
गर्जयद्भिः
चतुर्थी
गर्जयते
गर्जयद्भ्याम्
गर्जयद्भ्यः
पञ्चमी
गर्जयतः
गर्जयद्भ्याम्
गर्जयद्भ्यः
षष्ठी
गर्जयतः
गर्जयतोः
गर्जयताम्
सप्तमी
गर्जयति
गर्जयतोः
गर्जयत्सु
 
एक
द्वि
बहु
प्रथमा
गर्जयत् / गर्जयद्
गर्जयन्ती
गर्जयन्ति
सम्बोधन
गर्जयत् / गर्जयद्
गर्जयन्ती
गर्जयन्ति
द्वितीया
गर्जयत् / गर्जयद्
गर्जयन्ती
गर्जयन्ति
तृतीया
गर्जयता
गर्जयद्भ्याम्
गर्जयद्भिः
चतुर्थी
गर्जयते
गर्जयद्भ्याम्
गर्जयद्भ्यः
पञ्चमी
गर्जयतः
गर्जयद्भ्याम्
गर्जयद्भ्यः
षष्ठी
गर्जयतः
गर्जयतोः
गर्जयताम्
सप्तमी
गर्जयति
गर्जयतोः
गर्जयत्सु


अन्याः