गरुत्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गरुत्वत् / गरुत्वद्
गरुत्वती
गरुत्वन्ति
सम्बोधन
गरुत्वत् / गरुत्वद्
गरुत्वती
गरुत्वन्ति
द्वितीया
गरुत्वत् / गरुत्वद्
गरुत्वती
गरुत्वन्ति
तृतीया
गरुत्वता
गरुत्वद्भ्याम्
गरुत्वद्भिः
चतुर्थी
गरुत्वते
गरुत्वद्भ्याम्
गरुत्वद्भ्यः
पञ्चमी
गरुत्वतः
गरुत्वद्भ्याम्
गरुत्वद्भ्यः
षष्ठी
गरुत्वतः
गरुत्वतोः
गरुत्वताम्
सप्तमी
गरुत्वति
गरुत्वतोः
गरुत्वत्सु
 
एक
द्वि
बहु
प्रथमा
गरुत्वत् / गरुत्वद्
गरुत्वती
गरुत्वन्ति
सम्बोधन
गरुत्वत् / गरुत्वद्
गरुत्वती
गरुत्वन्ति
द्वितीया
गरुत्वत् / गरुत्वद्
गरुत्वती
गरुत्वन्ति
तृतीया
गरुत्वता
गरुत्वद्भ्याम्
गरुत्वद्भिः
चतुर्थी
गरुत्वते
गरुत्वद्भ्याम्
गरुत्वद्भ्यः
पञ्चमी
गरुत्वतः
गरुत्वद्भ्याम्
गरुत्वद्भ्यः
षष्ठी
गरुत्वतः
गरुत्वतोः
गरुत्वताम्
सप्तमी
गरुत्वति
गरुत्वतोः
गरुत्वत्सु


अन्याः