गरत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गरत् / गरद्
गरन्ती
गरन्ति
सम्बोधन
गरत् / गरद्
गरन्ती
गरन्ति
द्वितीया
गरत् / गरद्
गरन्ती
गरन्ति
तृतीया
गरता
गरद्भ्याम्
गरद्भिः
चतुर्थी
गरते
गरद्भ्याम्
गरद्भ्यः
पञ्चमी
गरतः
गरद्भ्याम्
गरद्भ्यः
षष्ठी
गरतः
गरतोः
गरताम्
सप्तमी
गरति
गरतोः
गरत्सु
 
एक
द्वि
बहु
प्रथमा
गरत् / गरद्
गरन्ती
गरन्ति
सम्बोधन
गरत् / गरद्
गरन्ती
गरन्ति
द्वितीया
गरत् / गरद्
गरन्ती
गरन्ति
तृतीया
गरता
गरद्भ्याम्
गरद्भिः
चतुर्थी
गरते
गरद्भ्याम्
गरद्भ्यः
पञ्चमी
गरतः
गरद्भ्याम्
गरद्भ्यः
षष्ठी
गरतः
गरतोः
गरताम्
सप्तमी
गरति
गरतोः
गरत्सु


अन्याः