गरणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गरणीयम्
गरणीये
गरणीयानि
सम्बोधन
गरणीय
गरणीये
गरणीयानि
द्वितीया
गरणीयम्
गरणीये
गरणीयानि
तृतीया
गरणीयेन
गरणीयाभ्याम्
गरणीयैः
चतुर्थी
गरणीयाय
गरणीयाभ्याम्
गरणीयेभ्यः
पञ्चमी
गरणीयात् / गरणीयाद्
गरणीयाभ्याम्
गरणीयेभ्यः
षष्ठी
गरणीयस्य
गरणीययोः
गरणीयानाम्
सप्तमी
गरणीये
गरणीययोः
गरणीयेषु
 
एक
द्वि
बहु
प्रथमा
गरणीयम्
गरणीये
गरणीयानि
सम्बोधन
गरणीय
गरणीये
गरणीयानि
द्वितीया
गरणीयम्
गरणीये
गरणीयानि
तृतीया
गरणीयेन
गरणीयाभ्याम्
गरणीयैः
चतुर्थी
गरणीयाय
गरणीयाभ्याम्
गरणीयेभ्यः
पञ्चमी
गरणीयात् / गरणीयाद्
गरणीयाभ्याम्
गरणीयेभ्यः
षष्ठी
गरणीयस्य
गरणीययोः
गरणीयानाम्
सप्तमी
गरणीये
गरणीययोः
गरणीयेषु


अन्याः