गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गन्ध्यते
गन्ध्येते
गन्ध्यन्ते
मध्यम
गन्ध्यसे
गन्ध्येथे
गन्ध्यध्वे
उत्तम
गन्ध्ये
गन्ध्यावहे
गन्ध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूवे / गन्धयांबभूवे / गन्धयामाहे
गन्धयाञ्चक्राते / गन्धयांचक्राते / गन्धयाम्बभूवाते / गन्धयांबभूवाते / गन्धयामासाते
गन्धयाञ्चक्रिरे / गन्धयांचक्रिरे / गन्धयाम्बभूविरे / गन्धयांबभूविरे / गन्धयामासिरे
मध्यम
गन्धयाञ्चकृषे / गन्धयांचकृषे / गन्धयाम्बभूविषे / गन्धयांबभूविषे / गन्धयामासिषे
गन्धयाञ्चक्राथे / गन्धयांचक्राथे / गन्धयाम्बभूवाथे / गन्धयांबभूवाथे / गन्धयामासाथे
गन्धयाञ्चकृढ्वे / गन्धयांचकृढ्वे / गन्धयाम्बभूविध्वे / गन्धयांबभूविध्वे / गन्धयाम्बभूविढ्वे / गन्धयांबभूविढ्वे / गन्धयामासिध्वे
उत्तम
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूवे / गन्धयांबभूवे / गन्धयामाहे
गन्धयाञ्चकृवहे / गन्धयांचकृवहे / गन्धयाम्बभूविवहे / गन्धयांबभूविवहे / गन्धयामासिवहे
गन्धयाञ्चकृमहे / गन्धयांचकृमहे / गन्धयाम्बभूविमहे / गन्धयांबभूविमहे / गन्धयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गन्धिता / गन्धयिता
गन्धितारौ / गन्धयितारौ
गन्धितारः / गन्धयितारः
मध्यम
गन्धितासे / गन्धयितासे
गन्धितासाथे / गन्धयितासाथे
गन्धिताध्वे / गन्धयिताध्वे
उत्तम
गन्धिताहे / गन्धयिताहे
गन्धितास्वहे / गन्धयितास्वहे
गन्धितास्महे / गन्धयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गन्धिष्यते / गन्धयिष्यते
गन्धिष्येते / गन्धयिष्येते
गन्धिष्यन्ते / गन्धयिष्यन्ते
मध्यम
गन्धिष्यसे / गन्धयिष्यसे
गन्धिष्येथे / गन्धयिष्येथे
गन्धिष्यध्वे / गन्धयिष्यध्वे
उत्तम
गन्धिष्ये / गन्धयिष्ये
गन्धिष्यावहे / गन्धयिष्यावहे
गन्धिष्यामहे / गन्धयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गन्ध्यताम्
गन्ध्येताम्
गन्ध्यन्ताम्
मध्यम
गन्ध्यस्व
गन्ध्येथाम्
गन्ध्यध्वम्
उत्तम
गन्ध्यै
गन्ध्यावहै
गन्ध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगन्ध्यत
अगन्ध्येताम्
अगन्ध्यन्त
मध्यम
अगन्ध्यथाः
अगन्ध्येथाम्
अगन्ध्यध्वम्
उत्तम
अगन्ध्ये
अगन्ध्यावहि
अगन्ध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गन्ध्येत
गन्ध्येयाताम्
गन्ध्येरन्
मध्यम
गन्ध्येथाः
गन्ध्येयाथाम्
गन्ध्येध्वम्
उत्तम
गन्ध्येय
गन्ध्येवहि
गन्ध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गन्धिषीष्ट / गन्धयिषीष्ट
गन्धिषीयास्ताम् / गन्धयिषीयास्ताम्
गन्धिषीरन् / गन्धयिषीरन्
मध्यम
गन्धिषीष्ठाः / गन्धयिषीष्ठाः
गन्धिषीयास्थाम् / गन्धयिषीयास्थाम्
गन्धिषीध्वम् / गन्धयिषीढ्वम् / गन्धयिषीध्वम्
उत्तम
गन्धिषीय / गन्धयिषीय
गन्धिषीवहि / गन्धयिषीवहि
गन्धिषीमहि / गन्धयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगन्धि
अगन्धिषाताम् / अगन्धयिषाताम्
अगन्धिषत / अगन्धयिषत
मध्यम
अगन्धिष्ठाः / अगन्धयिष्ठाः
अगन्धिषाथाम् / अगन्धयिषाथाम्
अगन्धिढ्वम् / अगन्धयिढ्वम् / अगन्धयिध्वम्
उत्तम
अगन्धिषि / अगन्धयिषि
अगन्धिष्वहि / अगन्धयिष्वहि
अगन्धिष्महि / अगन्धयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगन्धिष्यत / अगन्धयिष्यत
अगन्धिष्येताम् / अगन्धयिष्येताम्
अगन्धिष्यन्त / अगन्धयिष्यन्त
मध्यम
अगन्धिष्यथाः / अगन्धयिष्यथाः
अगन्धिष्येथाम् / अगन्धयिष्येथाम्
अगन्धिष्यध्वम् / अगन्धयिष्यध्वम्
उत्तम
अगन्धिष्ये / अगन्धयिष्ये
अगन्धिष्यावहि / अगन्धयिष्यावहि
अगन्धिष्यामहि / अगन्धयिष्यामहि