गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गन्धयते
गन्धयेते
गन्धयन्ते
मध्यम
गन्धयसे
गन्धयेथे
गन्धयध्वे
उत्तम
गन्धये
गन्धयावहे
गन्धयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
गन्धयाञ्चक्राते / गन्धयांचक्राते / गन्धयाम्बभूवतुः / गन्धयांबभूवतुः / गन्धयामासतुः
गन्धयाञ्चक्रिरे / गन्धयांचक्रिरे / गन्धयाम्बभूवुः / गन्धयांबभूवुः / गन्धयामासुः
मध्यम
गन्धयाञ्चकृषे / गन्धयांचकृषे / गन्धयाम्बभूविथ / गन्धयांबभूविथ / गन्धयामासिथ
गन्धयाञ्चक्राथे / गन्धयांचक्राथे / गन्धयाम्बभूवथुः / गन्धयांबभूवथुः / गन्धयामासथुः
गन्धयाञ्चकृढ्वे / गन्धयांचकृढ्वे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
उत्तम
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
गन्धयाञ्चकृवहे / गन्धयांचकृवहे / गन्धयाम्बभूविव / गन्धयांबभूविव / गन्धयामासिव
गन्धयाञ्चकृमहे / गन्धयांचकृमहे / गन्धयाम्बभूविम / गन्धयांबभूविम / गन्धयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गन्धयिता
गन्धयितारौ
गन्धयितारः
मध्यम
गन्धयितासे
गन्धयितासाथे
गन्धयिताध्वे
उत्तम
गन्धयिताहे
गन्धयितास्वहे
गन्धयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गन्धयिष्यते
गन्धयिष्येते
गन्धयिष्यन्ते
मध्यम
गन्धयिष्यसे
गन्धयिष्येथे
गन्धयिष्यध्वे
उत्तम
गन्धयिष्ये
गन्धयिष्यावहे
गन्धयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गन्धयताम्
गन्धयेताम्
गन्धयन्ताम्
मध्यम
गन्धयस्व
गन्धयेथाम्
गन्धयध्वम्
उत्तम
गन्धयै
गन्धयावहै
गन्धयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगन्धयत
अगन्धयेताम्
अगन्धयन्त
मध्यम
अगन्धयथाः
अगन्धयेथाम्
अगन्धयध्वम्
उत्तम
अगन्धये
अगन्धयावहि
अगन्धयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गन्धयेत
गन्धयेयाताम्
गन्धयेरन्
मध्यम
गन्धयेथाः
गन्धयेयाथाम्
गन्धयेध्वम्
उत्तम
गन्धयेय
गन्धयेवहि
गन्धयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गन्धयिषीष्ट
गन्धयिषीयास्ताम्
गन्धयिषीरन्
मध्यम
गन्धयिषीष्ठाः
गन्धयिषीयास्थाम्
गन्धयिषीढ्वम् / गन्धयिषीध्वम्
उत्तम
गन्धयिषीय
गन्धयिषीवहि
गन्धयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजगन्धत
अजगन्धेताम्
अजगन्धन्त
मध्यम
अजगन्धथाः
अजगन्धेथाम्
अजगन्धध्वम्
उत्तम
अजगन्धे
अजगन्धावहि
अजगन्धामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगन्धयिष्यत
अगन्धयिष्येताम्
अगन्धयिष्यन्त
मध्यम
अगन्धयिष्यथाः
अगन्धयिष्येथाम्
अगन्धयिष्यध्वम्
उत्तम
अगन्धयिष्ये
अगन्धयिष्यावहि
अगन्धयिष्यामहि