गन्धितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्धितवत् / गन्धितवद्
गन्धितवती
गन्धितवन्ति
सम्बोधन
गन्धितवत् / गन्धितवद्
गन्धितवती
गन्धितवन्ति
द्वितीया
गन्धितवत् / गन्धितवद्
गन्धितवती
गन्धितवन्ति
तृतीया
गन्धितवता
गन्धितवद्भ्याम्
गन्धितवद्भिः
चतुर्थी
गन्धितवते
गन्धितवद्भ्याम्
गन्धितवद्भ्यः
पञ्चमी
गन्धितवतः
गन्धितवद्भ्याम्
गन्धितवद्भ्यः
षष्ठी
गन्धितवतः
गन्धितवतोः
गन्धितवताम्
सप्तमी
गन्धितवति
गन्धितवतोः
गन्धितवत्सु
 
एक
द्वि
बहु
प्रथमा
गन्धितवत् / गन्धितवद्
गन्धितवती
गन्धितवन्ति
सम्बोधन
गन्धितवत् / गन्धितवद्
गन्धितवती
गन्धितवन्ति
द्वितीया
गन्धितवत् / गन्धितवद्
गन्धितवती
गन्धितवन्ति
तृतीया
गन्धितवता
गन्धितवद्भ्याम्
गन्धितवद्भिः
चतुर्थी
गन्धितवते
गन्धितवद्भ्याम्
गन्धितवद्भ्यः
पञ्चमी
गन्धितवतः
गन्धितवद्भ्याम्
गन्धितवद्भ्यः
षष्ठी
गन्धितवतः
गन्धितवतोः
गन्धितवताम्
सप्तमी
गन्धितवति
गन्धितवतोः
गन्धितवत्सु


अन्याः