गन्धवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्धवत् / गन्धवद्
गन्धवती
गन्धवन्ति
सम्बोधन
गन्धवत् / गन्धवद्
गन्धवती
गन्धवन्ति
द्वितीया
गन्धवत् / गन्धवद्
गन्धवती
गन्धवन्ति
तृतीया
गन्धवता
गन्धवद्भ्याम्
गन्धवद्भिः
चतुर्थी
गन्धवते
गन्धवद्भ्याम्
गन्धवद्भ्यः
पञ्चमी
गन्धवतः
गन्धवद्भ्याम्
गन्धवद्भ्यः
षष्ठी
गन्धवतः
गन्धवतोः
गन्धवताम्
सप्तमी
गन्धवति
गन्धवतोः
गन्धवत्सु
 
एक
द्वि
बहु
प्रथमा
गन्धवत् / गन्धवद्
गन्धवती
गन्धवन्ति
सम्बोधन
गन्धवत् / गन्धवद्
गन्धवती
गन्धवन्ति
द्वितीया
गन्धवत् / गन्धवद्
गन्धवती
गन्धवन्ति
तृतीया
गन्धवता
गन्धवद्भ्याम्
गन्धवद्भिः
चतुर्थी
गन्धवते
गन्धवद्भ्याम्
गन्धवद्भ्यः
पञ्चमी
गन्धवतः
गन्धवद्भ्याम्
गन्धवद्भ्यः
षष्ठी
गन्धवतः
गन्धवतोः
गन्धवताम्
सप्तमी
गन्धवति
गन्धवतोः
गन्धवत्सु


अन्याः