गन्धपिङ्गला शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्धपिङ्गला
गन्धपिङ्गले
गन्धपिङ्गलाः
सम्बोधन
गन्धपिङ्गले
गन्धपिङ्गले
गन्धपिङ्गलाः
द्वितीया
गन्धपिङ्गलाम्
गन्धपिङ्गले
गन्धपिङ्गलाः
तृतीया
गन्धपिङ्गलया
गन्धपिङ्गलाभ्याम्
गन्धपिङ्गलाभिः
चतुर्थी
गन्धपिङ्गलायै
गन्धपिङ्गलाभ्याम्
गन्धपिङ्गलाभ्यः
पञ्चमी
गन्धपिङ्गलायाः
गन्धपिङ्गलाभ्याम्
गन्धपिङ्गलाभ्यः
षष्ठी
गन्धपिङ्गलायाः
गन्धपिङ्गलयोः
गन्धपिङ्गलानाम्
सप्तमी
गन्धपिङ्गलायाम्
गन्धपिङ्गलयोः
गन्धपिङ्गलासु
 
एक
द्वि
बहु
प्रथमा
गन्धपिङ्गला
गन्धपिङ्गले
गन्धपिङ्गलाः
सम्बोधन
गन्धपिङ्गले
गन्धपिङ्गले
गन्धपिङ्गलाः
द्वितीया
गन्धपिङ्गलाम्
गन्धपिङ्गले
गन्धपिङ्गलाः
तृतीया
गन्धपिङ्गलया
गन्धपिङ्गलाभ्याम्
गन्धपिङ्गलाभिः
चतुर्थी
गन्धपिङ्गलायै
गन्धपिङ्गलाभ्याम्
गन्धपिङ्गलाभ्यः
पञ्चमी
गन्धपिङ्गलायाः
गन्धपिङ्गलाभ्याम्
गन्धपिङ्गलाभ्यः
षष्ठी
गन्धपिङ्गलायाः
गन्धपिङ्गलयोः
गन्धपिङ्गलानाम्
सप्तमी
गन्धपिङ्गलायाम्
गन्धपिङ्गलयोः
गन्धपिङ्गलासु