गदितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गदितवत् / गदितवद्
गदितवती
गदितवन्ति
सम्बोधन
गदितवत् / गदितवद्
गदितवती
गदितवन्ति
द्वितीया
गदितवत् / गदितवद्
गदितवती
गदितवन्ति
तृतीया
गदितवता
गदितवद्भ्याम्
गदितवद्भिः
चतुर्थी
गदितवते
गदितवद्भ्याम्
गदितवद्भ्यः
पञ्चमी
गदितवतः
गदितवद्भ्याम्
गदितवद्भ्यः
षष्ठी
गदितवतः
गदितवतोः
गदितवताम्
सप्तमी
गदितवति
गदितवतोः
गदितवत्सु
 
एक
द्वि
बहु
प्रथमा
गदितवत् / गदितवद्
गदितवती
गदितवन्ति
सम्बोधन
गदितवत् / गदितवद्
गदितवती
गदितवन्ति
द्वितीया
गदितवत् / गदितवद्
गदितवती
गदितवन्ति
तृतीया
गदितवता
गदितवद्भ्याम्
गदितवद्भिः
चतुर्थी
गदितवते
गदितवद्भ्याम्
गदितवद्भ्यः
पञ्चमी
गदितवतः
गदितवद्भ्याम्
गदितवद्भ्यः
षष्ठी
गदितवतः
गदितवतोः
गदितवताम्
सप्तमी
गदितवति
गदितवतोः
गदितवत्सु


अन्याः