गदयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गदयत् / गदयद्
गदयन्ती
गदयन्ति
सम्बोधन
गदयत् / गदयद्
गदयन्ती
गदयन्ति
द्वितीया
गदयत् / गदयद्
गदयन्ती
गदयन्ति
तृतीया
गदयता
गदयद्भ्याम्
गदयद्भिः
चतुर्थी
गदयते
गदयद्भ्याम्
गदयद्भ्यः
पञ्चमी
गदयतः
गदयद्भ्याम्
गदयद्भ्यः
षष्ठी
गदयतः
गदयतोः
गदयताम्
सप्तमी
गदयति
गदयतोः
गदयत्सु
 
एक
द्वि
बहु
प्रथमा
गदयत् / गदयद्
गदयन्ती
गदयन्ति
सम्बोधन
गदयत् / गदयद्
गदयन्ती
गदयन्ति
द्वितीया
गदयत् / गदयद्
गदयन्ती
गदयन्ति
तृतीया
गदयता
गदयद्भ्याम्
गदयद्भिः
चतुर्थी
गदयते
गदयद्भ्याम्
गदयद्भ्यः
पञ्चमी
गदयतः
गदयद्भ्याम्
गदयद्भ्यः
षष्ठी
गदयतः
गदयतोः
गदयताम्
सप्तमी
गदयति
गदयतोः
गदयत्सु


अन्याः