गदत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गदत् / गदद्
गदन्ती
गदन्ति
सम्बोधन
गदत् / गदद्
गदन्ती
गदन्ति
द्वितीया
गदत् / गदद्
गदन्ती
गदन्ति
तृतीया
गदता
गदद्भ्याम्
गदद्भिः
चतुर्थी
गदते
गदद्भ्याम्
गदद्भ्यः
पञ्चमी
गदतः
गदद्भ्याम्
गदद्भ्यः
षष्ठी
गदतः
गदतोः
गदताम्
सप्तमी
गदति
गदतोः
गदत्सु
 
एक
द्वि
बहु
प्रथमा
गदत् / गदद्
गदन्ती
गदन्ति
सम्बोधन
गदत् / गदद्
गदन्ती
गदन्ति
द्वितीया
गदत् / गदद्
गदन्ती
गदन्ति
तृतीया
गदता
गदद्भ्याम्
गदद्भिः
चतुर्थी
गदते
गदद्भ्याम्
गदद्भ्यः
पञ्चमी
गदतः
गदद्भ्याम्
गदद्भ्यः
षष्ठी
गदतः
गदतोः
गदताम्
सप्तमी
गदति
गदतोः
गदत्सु


अन्याः