गतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गतवत् / गतवद्
गतवती
गतवन्ति
सम्बोधन
गतवत् / गतवद्
गतवती
गतवन्ति
द्वितीया
गतवत् / गतवद्
गतवती
गतवन्ति
तृतीया
गतवता
गतवद्भ्याम्
गतवद्भिः
चतुर्थी
गतवते
गतवद्भ्याम्
गतवद्भ्यः
पञ्चमी
गतवतः
गतवद्भ्याम्
गतवद्भ्यः
षष्ठी
गतवतः
गतवतोः
गतवताम्
सप्तमी
गतवति
गतवतोः
गतवत्सु
 
एक
द्वि
बहु
प्रथमा
गतवत् / गतवद्
गतवती
गतवन्ति
सम्बोधन
गतवत् / गतवद्
गतवती
गतवन्ति
द्वितीया
गतवत् / गतवद्
गतवती
गतवन्ति
तृतीया
गतवता
गतवद्भ्याम्
गतवद्भिः
चतुर्थी
गतवते
गतवद्भ्याम्
गतवद्भ्यः
पञ्चमी
गतवतः
गतवद्भ्याम्
गतवद्भ्यः
षष्ठी
गतवतः
गतवतोः
गतवताम्
सप्तमी
गतवति
गतवतोः
गतवत्सु


अन्याः