गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गण्ड्यते
गण्ड्येते
गण्ड्यन्ते
मध्यम
गण्ड्यसे
गण्ड्येथे
गण्ड्यध्वे
उत्तम
गण्ड्ये
गण्ड्यावहे
गण्ड्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगण्डे
जगण्डाते
जगण्डिरे
मध्यम
जगण्डिषे
जगण्डाथे
जगण्डिध्वे
उत्तम
जगण्डे
जगण्डिवहे
जगण्डिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गण्डिता
गण्डितारौ
गण्डितारः
मध्यम
गण्डितासे
गण्डितासाथे
गण्डिताध्वे
उत्तम
गण्डिताहे
गण्डितास्वहे
गण्डितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गण्डिष्यते
गण्डिष्येते
गण्डिष्यन्ते
मध्यम
गण्डिष्यसे
गण्डिष्येथे
गण्डिष्यध्वे
उत्तम
गण्डिष्ये
गण्डिष्यावहे
गण्डिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गण्ड्यताम्
गण्ड्येताम्
गण्ड्यन्ताम्
मध्यम
गण्ड्यस्व
गण्ड्येथाम्
गण्ड्यध्वम्
उत्तम
गण्ड्यै
गण्ड्यावहै
गण्ड्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगण्ड्यत
अगण्ड्येताम्
अगण्ड्यन्त
मध्यम
अगण्ड्यथाः
अगण्ड्येथाम्
अगण्ड्यध्वम्
उत्तम
अगण्ड्ये
अगण्ड्यावहि
अगण्ड्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गण्ड्येत
गण्ड्येयाताम्
गण्ड्येरन्
मध्यम
गण्ड्येथाः
गण्ड्येयाथाम्
गण्ड्येध्वम्
उत्तम
गण्ड्येय
गण्ड्येवहि
गण्ड्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गण्डिषीष्ट
गण्डिषीयास्ताम्
गण्डिषीरन्
मध्यम
गण्डिषीष्ठाः
गण्डिषीयास्थाम्
गण्डिषीध्वम्
उत्तम
गण्डिषीय
गण्डिषीवहि
गण्डिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगण्डि
अगण्डिषाताम्
अगण्डिषत
मध्यम
अगण्डिष्ठाः
अगण्डिषाथाम्
अगण्डिढ्वम्
उत्तम
अगण्डिषि
अगण्डिष्वहि
अगण्डिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगण्डिष्यत
अगण्डिष्येताम्
अगण्डिष्यन्त
मध्यम
अगण्डिष्यथाः
अगण्डिष्येथाम्
अगण्डिष्यध्वम्
उत्तम
अगण्डिष्ये
अगण्डिष्यावहि
अगण्डिष्यामहि