गण्ड्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गण्ड्यः
गण्ड्यौ
गण्ड्याः
सम्बोधन
गण्ड्य
गण्ड्यौ
गण्ड्याः
द्वितीया
गण्ड्यम्
गण्ड्यौ
गण्ड्यान्
तृतीया
गण्ड्येन
गण्ड्याभ्याम्
गण्ड्यैः
चतुर्थी
गण्ड्याय
गण्ड्याभ्याम्
गण्ड्येभ्यः
पञ्चमी
गण्ड्यात् / गण्ड्याद्
गण्ड्याभ्याम्
गण्ड्येभ्यः
षष्ठी
गण्ड्यस्य
गण्ड्ययोः
गण्ड्यानाम्
सप्तमी
गण्ड्ये
गण्ड्ययोः
गण्ड्येषु
 
एक
द्वि
बहु
प्रथमा
गण्ड्यः
गण्ड्यौ
गण्ड्याः
सम्बोधन
गण्ड्य
गण्ड्यौ
गण्ड्याः
द्वितीया
गण्ड्यम्
गण्ड्यौ
गण्ड्यान्
तृतीया
गण्ड्येन
गण्ड्याभ्याम्
गण्ड्यैः
चतुर्थी
गण्ड्याय
गण्ड्याभ्याम्
गण्ड्येभ्यः
पञ्चमी
गण्ड्यात् / गण्ड्याद्
गण्ड्याभ्याम्
गण्ड्येभ्यः
षष्ठी
गण्ड्यस्य
गण्ड्ययोः
गण्ड्यानाम्
सप्तमी
गण्ड्ये
गण्ड्ययोः
गण्ड्येषु


अन्याः