गण्डुमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गण्डुमत् / गण्डुमद्
गण्डुमती
गण्डुमन्ति
सम्बोधन
गण्डुमत् / गण्डुमद्
गण्डुमती
गण्डुमन्ति
द्वितीया
गण्डुमत् / गण्डुमद्
गण्डुमती
गण्डुमन्ति
तृतीया
गण्डुमता
गण्डुमद्भ्याम्
गण्डुमद्भिः
चतुर्थी
गण्डुमते
गण्डुमद्भ्याम्
गण्डुमद्भ्यः
पञ्चमी
गण्डुमतः
गण्डुमद्भ्याम्
गण्डुमद्भ्यः
षष्ठी
गण्डुमतः
गण्डुमतोः
गण्डुमताम्
सप्तमी
गण्डुमति
गण्डुमतोः
गण्डुमत्सु
 
एक
द्वि
बहु
प्रथमा
गण्डुमत् / गण्डुमद्
गण्डुमती
गण्डुमन्ति
सम्बोधन
गण्डुमत् / गण्डुमद्
गण्डुमती
गण्डुमन्ति
द्वितीया
गण्डुमत् / गण्डुमद्
गण्डुमती
गण्डुमन्ति
तृतीया
गण्डुमता
गण्डुमद्भ्याम्
गण्डुमद्भिः
चतुर्थी
गण्डुमते
गण्डुमद्भ्याम्
गण्डुमद्भ्यः
पञ्चमी
गण्डुमतः
गण्डुमद्भ्याम्
गण्डुमद्भ्यः
षष्ठी
गण्डुमतः
गण्डुमतोः
गण्डुमताम्
सप्तमी
गण्डुमति
गण्डुमतोः
गण्डुमत्सु


अन्याः