गण्डितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गण्डितवत् / गण्डितवद्
गण्डितवती
गण्डितवन्ति
सम्बोधन
गण्डितवत् / गण्डितवद्
गण्डितवती
गण्डितवन्ति
द्वितीया
गण्डितवत् / गण्डितवद्
गण्डितवती
गण्डितवन्ति
तृतीया
गण्डितवता
गण्डितवद्भ्याम्
गण्डितवद्भिः
चतुर्थी
गण्डितवते
गण्डितवद्भ्याम्
गण्डितवद्भ्यः
पञ्चमी
गण्डितवतः
गण्डितवद्भ्याम्
गण्डितवद्भ्यः
षष्ठी
गण्डितवतः
गण्डितवतोः
गण्डितवताम्
सप्तमी
गण्डितवति
गण्डितवतोः
गण्डितवत्सु
 
एक
द्वि
बहु
प्रथमा
गण्डितवत् / गण्डितवद्
गण्डितवती
गण्डितवन्ति
सम्बोधन
गण्डितवत् / गण्डितवद्
गण्डितवती
गण्डितवन्ति
द्वितीया
गण्डितवत् / गण्डितवद्
गण्डितवती
गण्डितवन्ति
तृतीया
गण्डितवता
गण्डितवद्भ्याम्
गण्डितवद्भिः
चतुर्थी
गण्डितवते
गण्डितवद्भ्याम्
गण्डितवद्भ्यः
पञ्चमी
गण्डितवतः
गण्डितवद्भ्याम्
गण्डितवद्भ्यः
षष्ठी
गण्डितवतः
गण्डितवतोः
गण्डितवताम्
सप्तमी
गण्डितवति
गण्डितवतोः
गण्डितवत्सु


अन्याः