गण्डन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गण्डन्ती
गण्डन्त्यौ
गण्डन्त्यः
सम्बोधन
गण्डन्ति
गण्डन्त्यौ
गण्डन्त्यः
द्वितीया
गण्डन्तीम्
गण्डन्त्यौ
गण्डन्तीः
तृतीया
गण्डन्त्या
गण्डन्तीभ्याम्
गण्डन्तीभिः
चतुर्थी
गण्डन्त्यै
गण्डन्तीभ्याम्
गण्डन्तीभ्यः
पञ्चमी
गण्डन्त्याः
गण्डन्तीभ्याम्
गण्डन्तीभ्यः
षष्ठी
गण्डन्त्याः
गण्डन्त्योः
गण्डन्तीनाम्
सप्तमी
गण्डन्त्याम्
गण्डन्त्योः
गण्डन्तीषु
 
एक
द्वि
बहु
प्रथमा
गण्डन्ती
गण्डन्त्यौ
गण्डन्त्यः
सम्बोधन
गण्डन्ति
गण्डन्त्यौ
गण्डन्त्यः
द्वितीया
गण्डन्तीम्
गण्डन्त्यौ
गण्डन्तीः
तृतीया
गण्डन्त्या
गण्डन्तीभ्याम्
गण्डन्तीभिः
चतुर्थी
गण्डन्त्यै
गण्डन्तीभ्याम्
गण्डन्तीभ्यः
पञ्चमी
गण्डन्त्याः
गण्डन्तीभ्याम्
गण्डन्तीभ्यः
षष्ठी
गण्डन्त्याः
गण्डन्त्योः
गण्डन्तीनाम्
सप्तमी
गण्डन्त्याम्
गण्डन्त्योः
गण्डन्तीषु