गण्डत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गण्डत् / गण्डद्
गण्डन्ती
गण्डन्ति
सम्बोधन
गण्डत् / गण्डद्
गण्डन्ती
गण्डन्ति
द्वितीया
गण्डत् / गण्डद्
गण्डन्ती
गण्डन्ति
तृतीया
गण्डता
गण्डद्भ्याम्
गण्डद्भिः
चतुर्थी
गण्डते
गण्डद्भ्याम्
गण्डद्भ्यः
पञ्चमी
गण्डतः
गण्डद्भ्याम्
गण्डद्भ्यः
षष्ठी
गण्डतः
गण्डतोः
गण्डताम्
सप्तमी
गण्डति
गण्डतोः
गण्डत्सु
 
एक
द्वि
बहु
प्रथमा
गण्डत् / गण्डद्
गण्डन्ती
गण्डन्ति
सम्बोधन
गण्डत् / गण्डद्
गण्डन्ती
गण्डन्ति
द्वितीया
गण्डत् / गण्डद्
गण्डन्ती
गण्डन्ति
तृतीया
गण्डता
गण्डद्भ्याम्
गण्डद्भिः
चतुर्थी
गण्डते
गण्डद्भ्याम्
गण्डद्भ्यः
पञ्चमी
गण्डतः
गण्डद्भ्याम्
गण्डद्भ्यः
षष्ठी
गण्डतः
गण्डतोः
गण्डताम्
सप्तमी
गण्डति
गण्डतोः
गण्डत्सु


अन्याः