गणितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गणितवत् / गणितवद्
गणितवती
गणितवन्ति
सम्बोधन
गणितवत् / गणितवद्
गणितवती
गणितवन्ति
द्वितीया
गणितवत् / गणितवद्
गणितवती
गणितवन्ति
तृतीया
गणितवता
गणितवद्भ्याम्
गणितवद्भिः
चतुर्थी
गणितवते
गणितवद्भ्याम्
गणितवद्भ्यः
पञ्चमी
गणितवतः
गणितवद्भ्याम्
गणितवद्भ्यः
षष्ठी
गणितवतः
गणितवतोः
गणितवताम्
सप्तमी
गणितवति
गणितवतोः
गणितवत्सु
 
एक
द्वि
बहु
प्रथमा
गणितवत् / गणितवद्
गणितवती
गणितवन्ति
सम्बोधन
गणितवत् / गणितवद्
गणितवती
गणितवन्ति
द्वितीया
गणितवत् / गणितवद्
गणितवती
गणितवन्ति
तृतीया
गणितवता
गणितवद्भ्याम्
गणितवद्भिः
चतुर्थी
गणितवते
गणितवद्भ्याम्
गणितवद्भ्यः
पञ्चमी
गणितवतः
गणितवद्भ्याम्
गणितवद्भ्यः
षष्ठी
गणितवतः
गणितवतोः
गणितवताम्
सप्तमी
गणितवति
गणितवतोः
गणितवत्सु


अन्याः