गणयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गणयत् / गणयद्
गणयन्ती
गणयन्ति
सम्बोधन
गणयत् / गणयद्
गणयन्ती
गणयन्ति
द्वितीया
गणयत् / गणयद्
गणयन्ती
गणयन्ति
तृतीया
गणयता
गणयद्भ्याम्
गणयद्भिः
चतुर्थी
गणयते
गणयद्भ्याम्
गणयद्भ्यः
पञ्चमी
गणयतः
गणयद्भ्याम्
गणयद्भ्यः
षष्ठी
गणयतः
गणयतोः
गणयताम्
सप्तमी
गणयति
गणयतोः
गणयत्सु
 
एक
द्वि
बहु
प्रथमा
गणयत् / गणयद्
गणयन्ती
गणयन्ति
सम्बोधन
गणयत् / गणयद्
गणयन्ती
गणयन्ति
द्वितीया
गणयत् / गणयद्
गणयन्ती
गणयन्ति
तृतीया
गणयता
गणयद्भ्याम्
गणयद्भिः
चतुर्थी
गणयते
गणयद्भ्याम्
गणयद्भ्यः
पञ्चमी
गणयतः
गणयद्भ्याम्
गणयद्भ्यः
षष्ठी
गणयतः
गणयतोः
गणयताम्
सप्तमी
गणयति
गणयतोः
गणयत्सु


अन्याः