गडुलता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गडुलता
गडुलते
गडुलताः
सम्बोधन
गडुलते
गडुलते
गडुलताः
द्वितीया
गडुलताम्
गडुलते
गडुलताः
तृतीया
गडुलतया
गडुलताभ्याम्
गडुलताभिः
चतुर्थी
गडुलतायै
गडुलताभ्याम्
गडुलताभ्यः
पञ्चमी
गडुलतायाः
गडुलताभ्याम्
गडुलताभ्यः
षष्ठी
गडुलतायाः
गडुलतयोः
गडुलतानाम्
सप्तमी
गडुलतायाम्
गडुलतयोः
गडुलतासु
 
एक
द्वि
बहु
प्रथमा
गडुलता
गडुलते
गडुलताः
सम्बोधन
गडुलते
गडुलते
गडुलताः
द्वितीया
गडुलताम्
गडुलते
गडुलताः
तृतीया
गडुलतया
गडुलताभ्याम्
गडुलताभिः
चतुर्थी
गडुलतायै
गडुलताभ्याम्
गडुलताभ्यः
पञ्चमी
गडुलतायाः
गडुलताभ्याम्
गडुलताभ्यः
षष्ठी
गडुलतायाः
गडुलतयोः
गडुलतानाम्
सप्तमी
गडुलतायाम्
गडुलतयोः
गडुलतासु