गडुमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गडुमत् / गडुमद्
गडुमती
गडुमन्ति
सम्बोधन
गडुमत् / गडुमद्
गडुमती
गडुमन्ति
द्वितीया
गडुमत् / गडुमद्
गडुमती
गडुमन्ति
तृतीया
गडुमता
गडुमद्भ्याम्
गडुमद्भिः
चतुर्थी
गडुमते
गडुमद्भ्याम्
गडुमद्भ्यः
पञ्चमी
गडुमतः
गडुमद्भ्याम्
गडुमद्भ्यः
षष्ठी
गडुमतः
गडुमतोः
गडुमताम्
सप्तमी
गडुमति
गडुमतोः
गडुमत्सु
 
एक
द्वि
बहु
प्रथमा
गडुमत् / गडुमद्
गडुमती
गडुमन्ति
सम्बोधन
गडुमत् / गडुमद्
गडुमती
गडुमन्ति
द्वितीया
गडुमत् / गडुमद्
गडुमती
गडुमन्ति
तृतीया
गडुमता
गडुमद्भ्याम्
गडुमद्भिः
चतुर्थी
गडुमते
गडुमद्भ्याम्
गडुमद्भ्यः
पञ्चमी
गडुमतः
गडुमद्भ्याम्
गडुमद्भ्यः
षष्ठी
गडुमतः
गडुमतोः
गडुमताम्
सप्तमी
गडुमति
गडुमतोः
गडुमत्सु


अन्याः