गडितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गडितवत् / गडितवद्
गडितवती
गडितवन्ति
सम्बोधन
गडितवत् / गडितवद्
गडितवती
गडितवन्ति
द्वितीया
गडितवत् / गडितवद्
गडितवती
गडितवन्ति
तृतीया
गडितवता
गडितवद्भ्याम्
गडितवद्भिः
चतुर्थी
गडितवते
गडितवद्भ्याम्
गडितवद्भ्यः
पञ्चमी
गडितवतः
गडितवद्भ्याम्
गडितवद्भ्यः
षष्ठी
गडितवतः
गडितवतोः
गडितवताम्
सप्तमी
गडितवति
गडितवतोः
गडितवत्सु
 
एक
द्वि
बहु
प्रथमा
गडितवत् / गडितवद्
गडितवती
गडितवन्ति
सम्बोधन
गडितवत् / गडितवद्
गडितवती
गडितवन्ति
द्वितीया
गडितवत् / गडितवद्
गडितवती
गडितवन्ति
तृतीया
गडितवता
गडितवद्भ्याम्
गडितवद्भिः
चतुर्थी
गडितवते
गडितवद्भ्याम्
गडितवद्भ्यः
पञ्चमी
गडितवतः
गडितवद्भ्याम्
गडितवद्भ्यः
षष्ठी
गडितवतः
गडितवतोः
गडितवताम्
सप्तमी
गडितवति
गडितवतोः
गडितवत्सु


अन्याः